पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वनं, ज्ञातोपपादितेष्वेव यानादिष्वारोहः, विज्ञातमार्गेणैव गमनम्‌ ! जाक अनसय. पासे करणम्‌, अधार्मिकादेद्‌रीकरणं, उव्रर ५ जलेऽवमाहनम्‌ , अन्यनैप्रति- दवादिनीव उयेक्षणं बहिरुचानऽप्रमादेन वयोसख्यैरर्विहरणं, उखगम्याया मृणा: र स्यं लघुकोष्ठस्य गमनं, मालुरन्तिकमपि परविध्षः म । भवनोधरन, प्रवा- दि गमनप्रतिषेधः निगमे च परवरा च जनमोत्सारणपूवके गमनं, जनसम्बा- ऽवगाहनानिषेधः, अन्तःपुर एव कुना! प्रचारः, वेद्यानां विशुद्धानाभव व जोपस्थानम्‌ , आम्यन्तरजनस्य कुहका संसर्मनिवेधः, करणोपरक्षितस्यवा- यन्तजनस्य निर्गमप्रेलो, कल्यस्मैवानुजीविनो दशन. स, ससृताया - एव देव्या ददनं, देवीगृगमनप्रतिपिधः, च प्रल्ययप्रितेधः, गुषदःरस्य खक द्यलाभः, आप्तरक्षितस्य पाणो रखवन्धं विनैवासक्तः स्वापः, नयवता राज्ञो राज्ये प्रजानां सुखं विपरीते दुःख च, नीलया पार्यवतो दोषाभावः ।

१२. मण्डलयोनिभरकरणम्‌ १०३ ९९२. र

राज्ञः सम्पूणेमण्डरता कौलीन्यादयो विजिर्गीषोगणाः, सवेगुणविहीन स्यापि राज्ञः प्रतापेनाव्यं याग विजिगीषुगुणयुकतस्य रात्रा दौरुणता, इल्धता- दिगुण स्य विजिगीषोः पुरो बतिनं पच्वानां राज्ञा क्रमणात्। दवि- तव, पृष्ठतो वतैमानानां चतुणा क्रमण पाष्णिमादादिल, समुदितस्यास्य विजिगी- ` बुमण्डलता, अरिविजिगीप्वोभे्यनन्तरस्य मध्यम पतनाण्डवदसादिकवः , सोदासीनता, अरि वजिगीधुमध्यमोदासीनरूपा मूर्तय एव चुप्क मण्डः तिम पष्णिमाहभित्रसदहितं षयं मण्डकमिति पुखमन्द्रयमतः उमिति मयमतं, तदेव पाणिग्राहमित्रसहितं षट्कं मण्डलमिति पुलोमेन्द्रगोर्मट, मध्यमोदासीनसहितं विजिगीषुमण्डलं द्वादशराजकमित्युशनसो मतम्, एत एव द्वादश पृथगरिमित्रसहिताः पत्रिंशत्कमिति महर्षिमतं, द्वादशैते पृथगमात्यादिपञ्च- कसहिताः द्विसप्ततिर्मण्डलमिति मानवमतं, द्वादशैते पृथगरिमित्रसहिताम्यामुभया- रिणोमयमुहृदा च युक्ता अष्टादशकभिति गुरुमतम्, अष्टादशैते पृथगमात्यादिप- शकसहिता अष्टोत्तरशतमिति कवीनां मतम्, अष्टादशैते पृथगरिमित्रसहिताश्चतु- ष्पञ्चाशत्कमिति विशालाक्षमतं, चतुष्पञ्चाशदेते पृथगमात्यादिपञ्चकसहिताश्चतुर्विं- शत्यधिकं त्रिशतामति मतान्तरम्, अरिविजिगीष्वोरुभयोः प्रकृतिसप्तकमेव चतु- दशकं मण्डलमिति केषाञ्चिन्मतम्, अरिविजिगीषुमध्यमास्त्रिकं मण्डलमित्येकी-