पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८. स्वाम्यनुजीविवृत्तप्रकरणम्. ६७ - ८५. सेव्यगुणान्वितस्यैव राज्ञोऽनुजीबिभिराश्रयणं, क्लिश्यमानेनाप्यनुजीविना तदात्वभाव्युभयकालसुखावहस्यैवानुष्ठानं, राजानमारिराधयिषुणा विद्याविनयशि- ल्पाद्यैरात्मन उपपादनं, परस्थानासनादिपरित्यागः, राज्ञि राजपुरुषादिषु च यथा- नुरूपं वर्तनं, राजाज्ञाया अविलम्बेन सम्यङ् निर्वहणं, राज्ञो रागापरागज्ञानं, निर्गुणस्यापि भर्तुरापद्यपरित्याज्यता, बन्धुमित्रानुजीविभिरकार्यात् स्वामिनो निवर्तनं, सत्कार्ये प्रवर्तनं च, अनुजीविनां भर्तृचित्तानुवर्तनं, राज्ञो दानगुणः, उत्तमादीनां यथोचितं माननं, सर्वकर्मसु तत्तदभिज्ञविनियोजनं, कृप्याद्यष्टवर्गविवर्धनं, पञ्च- विधभयापोहनेन काले प्रजाभ्यः फलादानम्, उपचितानामास्रावणं, कोशस्याप्तैर्वर्धनं, काले तस्य व्ययः, अनुजीव्यादिषु स्वामिनः संव्यवहारमात्रको विश्वासः,एवंगु- णकस्य राज्ञो विभूतेदर्दीप्तिः । ९. कण्टकशोधनप्रकरणम्. ८६ – ८९. राज्ञा राष्ट्रस्य समुन्नयनं, लोकानुग्रहाय स्वशरीरानुपालनं, धर्मायार्थविव- र्धनं, साधुभिः शस्तस्य धर्मत्वं, विपरीतस्याधर्मत्वं, प्रजाबाधकानां वधे दोषा- भावः, राज्योपघातिनां राजवल्लभानामुपांशु प्रकाशं वा निग्रहः, शल्योद्धरणेन राज्ञः सम्पदुत्कर्षः । १०. राजपुत्ररक्षणप्रकरणम्. ९० अर्थेषु लोलुभ्यमानानां राजपुत्राणां रक्षणं, कुमाराणां विनयनं, विनीत- स्यात्मजस्य राज्ञा यौवराज्येऽभिषेचनं, दुर्वृत्तस्यापि राजकुमारस्य परित्यागाभावः व्यसने सज्जमानस्य व्यसनाश्रयैरेव कदर्शनं च | ११. आत्मरक्षितकप्रकरणम्. ९२ - १०२. भृङ्गराजादिभिर्विषदूषितानां यानशय्यादीनां परीक्षणं, मयूरपृषतयोर्नित्यं गृहे पोषणं, भुक्तेः पूर्वमन्नादेरग्न्यादिभ्यः प्रदानं, विषदिग्धानामन्नादीनां विकार- विशेषाः, विषदायिनां वक्रशोषादि लक्षणम्, औषधादीनां पूर्वें तत्कल्पकप्राशनानन्तरं