पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निप्रस्थस्य; सर्वारम्भपरित्यागादिः परिव्रा जश्वासाधारणो धर्मः, अहिंसादयः सर्वाणिलिङ्गिसाधारणा धर्माः, सर्वस्यास्य यथान्यायं प्रवर्तको राजा, तदभावे धर्माशाज्जगतश्च्युतिः, यथावत् सर्ववर्णाश्रमाणां पालकस्य राज्ञः स्वर्गप्राप्तिः । ५. दण्डमाहात्म्यप्रकरणम्. ३६-३८. राज्ञो युक्तदण्डता, यथानीति प्रणीतेन दण्डेन त्रिवर्गवर्धनं, विपरीतेन वनस्थानामपि कोपनं, दण्डाभावे लोके मात्स्यन्यायप्रवृत्तिः, युक्तदण्डस्य राज्ञः सर्वसम्पल्लाभः । ६. आचारव्यवस्थाप्रकरणम्. ३९ - ४७. सत्पुरुषाणां सूनृतभाषित्वादिरूपं लक्षणं, सत्पुरुषप्रशंसा, आनृशंस्यमास्थाय राज्ञा कृपणजनपालनं, नश्वरस्यास्य शरीरस्य पोषणार्थमधर्म्याचरणस्य गर्हणं, प्रियवाचः प्रशंसा, तीव्रवाचः कुत्सनं, प्रणिपातादिभिर्गुर्वादीनामभिमुखीकरणं, सद्भावादिभिर्मित्रादीनामावर्जनं, परकृत्यादूषणादिरूपं महात्मनां लक्षणं, गर्वं परित्यज्य मधुरवचनै राज्ञो लोकसंग्रहः । ७. प्रकृतिसम्पत्प्रकरणम्. ४८- ६६. स्वाम्यादिसप्तकस्य परस्परोपकारिणो राज्यता, राज्यस्यात्मसंस्कार सम्पन्ने राजनि चिरं प्रतिष्ठा, कुलीनत्वादियुक्तस्य राज्ञो लोकाभिगम्यता, दुष्टस्यापि राज्ञः परिवारगुणैर्भोग्यता, सद्भिरसंभोग्यायाः श्रियो वैयर्थ्यं, वाग्मित्वादिगुणयुक्ते राज्ञि लोकस्य निर्वृतिः, ऊहापोहादिधीगुणविशिष्टस्यैव राजत्वं, सचिवानां कुलीनत्वादिगुणयोगः, पुरोहितस्य शान्तिकपौष्टिकेष्वैदम्पर्यं, राज्ञोऽमात्यादिगुणपरीक्षणं, मन्त्रिभिरुत्पथान्निवर्त्य राज्ञः सत्पथेषु प्रवर्तनं, गुणवत्यां भूमौ राज्ञो निवासः, औदकादिचतुर्विधदुर्गयुक्तस्य राज्ञो भीत्यभावः, बह्वादानत्वादिगुणयुक्तः कोशः, तस्यापदर्थं रक्षणं, वश्यत्वादिगुणयुक्तस्य दण्डस्य वर्धनं, त्यागादिगुणयुक्तस्य मित्रीकरणं, राजार्थं चेष्टमानस्य तत्रानुरज्यतश्च मित्रता, तादृशमित्रभिन्ने राज्ञ आत्मनिक्षेपाभावः, उक्तगुणकप्रकृतिसमन्वितस्य राज्ञः प्रजापालनात् परमश्रेयःप्राप्तिः ।