पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विषयानुक्रमः । १. इन्द्रियजयप्रकरणम् १-२१. इन्द्रियजयस्यैव विनयत्वं, विनीतस्यैव श्रीहेतुशास्त्रार्थप्रसादः, शास्त्रस्येव प्रज्ञादिगुणानामपि सम्पत्तिहेतुत्वं, प्रथमं स्वयं विनीतस्य ततोऽमात्यादिविनयनं, यथानीति पालनेन प्रकृतीरनुरञ्जयतो राज्ञो बहुसम्पल्लाभ: आत्ममनः संयोगात् प्रवृत्त्युद्भवः, मनोनिग्रहे जितेन्द्रियत्वं, प्रयत्नसंरोधान्निर्मनस्कताप्राप्तिः, प्रत्येकम- प्यनर्थावहेषु विषयेषु तत्परस्य कृच्छ्रेषु पतनम्, ऐदम्पर्यपरिहारेण काले विषया- णामुपभोग्यत्वम्, अत्यासेव्यमानानां कामादीनामरिषड्वर्गत्वं, तज्जयेन सुखप्राप्तिः । २. विद्याविनय संयोगप्रकरणम्. २२ – २५. विजितेन्द्रियस्य भूपतेर्गुरूपसेवनं, विद्याविनीतस्य राज्ञः कृच्छ्रेष्वप्यवसादाभावः, वृद्धोपसेविनोऽसद्भिः प्रेर्यमाणस्याप्यकार्येष्वप्रवृत्तिः, श्रुतविनयनिधे राज्ञो लक्ष्मीकीर्तिलाभः, क्वचिदपि पराभवानवाप्तिश्च । ३. विद्याविभागप्रकरणम्. २६ – ३१. आन्वीक्षिकी त्रयी वार्ता दण्डनीतिरिति विद्याश्चतस्रः, त्र्य्यादयस्तिस्रो विद्या इति मानवाः, वार्ता दण्डनीतिश्च द्वे विद्ये इति बार्हस्पत्याः, दण्डनीतिरेकैव विद्येत्यौशनसा इत्युपदर्याद्यपक्ष एव गुरुसम्मतिप्रदर्शनं, दण्डनीतेर्विप्लवेऽन्यासां सतीनामप्यसत्त्वं, विद्यास्वास्वेव वर्णाश्रमाणां प्रतिष्ठिततया तद्रक्षणेन तद्धर्मांशभागो नृपस्य, आन्वीक्षिक्यादीनां विवरणं, विद्याभिराभिः सर्वरक्षणपूर्वकं राज्ञश्चतुर्वर्गवेदनं च | ४. वर्णाश्रमव्यवस्थाप्रकरणम्. ३१ – ३६. इज्याध्ययनदानानि द्विजानां सामान्यो धर्मः, याजनादिर्विप्रस्य; शस्त्राजीवनादिः क्षत्रियस्य ; पाशुपाल्यादिर्वैश्यस्य; द्विजशुश्रूषादि शुद्रस्य चासाधारणो धर्मः, ‘गुरुसमीपवासादिर्ब्रह्मचारिण: ; अग्निहोत्रोपचरणादिगृहस्थस्य; जटित्वादि-