पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

७८ कामन्दकीय नीतिसारे [ पञ्चमः अलसस्याल्पदोषस्य निर्विद्यस्याकृतात्मनः । प्रदानकाले भवति मातापि हि पराङ्मुखी ॥ ५७ ॥ ये शूरा ये च विद्वांसो ये च सेवाविपश्चितः । तेषामेव विकासिन्यो भोग्या नृपतिसम्पदः ॥ ५८ ॥ अप्रियोऽपि हि पथ्यः स्यादिति वृद्धानुशासनम् । वृद्धानुशासने तिष्ठन् प्रियतामुपगच्छति ॥ ५९॥ आजीव्यः सर्वभूतानां राजा पर्जन्यवद् भवेत् ।

निराजीव्यं त्यजन्त्येनं शुष्कं सर इवाण्डजाः ॥ ६० ॥

वश्यं कार्यसिद्धेः । एतदुक्तं भवति - दुष्प्रापार्थस्य प्रापणे प्राधान्येन बुद्ध्यादिगुणत्रयं व्याप्रियते, परमात्मसात्करणे छन्दानुविधायित्वमिति ॥ १६ ॥ अस्यैव पूर्वाद्धक्तं व्यतिरेकेण स्फुटयन्नाह - अलसस्येति निरुद्योगस्य । अल्पदोषस्य सत्त्वहीनस्य । निर्विद्यस्य अश्रुतशास्त्रत्वान्निर्बुद्धेः । एवञ्च सत्यकृतात्मनः अनात्मवतः । मातापि न स्त्रियति पराङ्मुखी भवति, किं पुनरन्ये ॥ ५७॥ इदानीमुभयार्द्धोक्तमेव सन्धाय फलं प्रदर्शयन्नाह - ये शूरा इति । स त्त्वोद्योगंयुक्ता इत्यर्थः । विद्वांसः प्रकृष्टबुद्धित्वात् । सेवाविपश्चितः भर्त्तुश्चित्तानुविधायितया सेवाकुशलाः ॥ ५८ ॥ अप्रियोsपि हि पथ्यः स्यादिति । यदापि स्वामिनि द्वेष्यः, तदापि तच्चित्तानुविधायित्वेनैव हितः स्यात् । स हि कालान्तरेण प्रियतामेति ॥ ५९ ॥ इदानीं स्वामिनोऽनुजीविषु वृत्तमेकत्रिंशता श्लोकैराह - आजीव्य इत्यादि । यथायथं जीवनसंविभागेना जीव्यः स्यात्, अन्यथा निष्फलं कथं सेव्येत । यदाह - निराजीव्यमित्यादि ॥ ६० ॥ १. 'गयोगा इ' क-ख-ग-घ, पाठः, २. 'र्तृचि' ग-घ-ड़-च. पाठः,