पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । 40 जयत्युपेन्द्रः स चकार दूरतो बिभित्सया यः क्षणलब्धलक्ष्यया । शैव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवानपाटलम् ॥ ३ ॥ नमामि भैत्सोश्चरणाम्बुजद्वयं सशेखरैखिरिभिः कृतार्चनम् । समस्तसामन्तकिरीट वेदिकाविटङ्कपीठोगुठितारुणाङ्गुलि ॥ ४ ॥ अकारणाविष्कृतवैरदारुणादसजनात्कस्य भयं न जायते । विपं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥५॥ कटु कणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनसृङ्खला इव । मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥ ६ ॥ किंविशिष्टाः । दशास्येति । दशारयो रावणस्तरय चूडामणयः शिरोमणयस्तेषां चक्र समूह चुम्बन्ति स्पृशन्ती- त्येवंशीलाः । पुनः किं विशिष्टाः । सुरेति । सुराश्चासुराश्च तेषामधीशाः खामिनस्तेपां शिखाचूडारतासामन्तः प्रान्तस्तत्र शेरत इत्येवंशीलाः । पुनः किं विशिष्टाः । भवच्छिदः । संसारविच्छेदिन इत्यर्थः । अत्र पूर्व विशेपण- त्रयेण परमेश्वरचरणरजसः परमैश्वर्यं भवच्छिद इत्यनेन च संसारिणां संसारदुःखनिवारकलमुक्तमिति ॥ २॥ जयतीति । स उपेन्द्रो विष्णु सिंहावतारी जयति सर्वोत्कृष्टत्वेन वर्तते । स कः । यो नृसिंहो विभि- त्सया भेत्तुमिच्छया दूरतो दूरादिव क्षणं लब्धं लक्ष्यमवलोकनैकाग्रत्वं यया अतएव कोपेन रोपेण अरुणया आरक्तया दशैव दृष्टयैव रिपोः शत्रोहिरण्यकशिपोः उगे वक्षःस्थलमत्रं रुधिरं तद्वत्पाटलकमारक्तं चकार । भयाद्विदारणभीत्या स्वयमेव भिन्नमिवेति कवेस्त्प्रेक्षा ॥ ३ ॥ शश्वद्गुरोर्नमस्कारं कुर्वनाह-नमामीति । भत्मुरिति गुरोनाम । क्वचित्तु 'भर्मुः' इति पाठः । तस्य चरणाम्बुजद्वयं पादकमलयुगलं नमामि नमस्करोमि । किंभूतम् । सशेखर : समुकुटैमोख रिभिः क्षत्रियविशेपैः कृतं विहितमर्चनं पूजनं यस्य तत्तथा । पुनः किंविशिष्टम् । समस्तेति ! समरताः समग्रा ये सामन्ता विषयान्तरराजानस्तेषां किरीटानि कोटीराण्येव वेदिका परिष्कृता भूमिः । विस्तीर्णत्वात्तत्साम्यम् । तस्या विटको मध्य उन्नतप्रदेशः । विटङ्कशब्दस्य कपोताद्याधारभूतकाष्ठवाचित्वेऽप्यत्र लक्षणयोन्नतत्वमात्रबाचित्वम् । विटङ्क एव पीटं स्थलं तत्रोटिता घृष्टा अतएवारुणा रक्ताः । तत्रत्यरक्तादिसंबन्धात्स्वभावेन चारुणा अङ्गुलयः करशाखा अस्येति तत्तथा ॥ ४ ॥ ___ अकारणेति । असजानात्सलात्कस्य साधोभयं रावसं न जायते न भवति । अपितु सर्वस्यापि भवतीत्यर्थः । कथंभूतादसजनात् । अकारणेत्यादि । अकारणमनिमित्तमेवाविष्कृतं प्रकृटीकृतं यद्वैरं विरोधः तेन दारुणात् क्रूरानिष्ठरात । यस्य खलस्य सदा निरन्तरं. मुख आनने संनिहितं निकटस्थं दुर्वचो दुष्टवचनं सुदुःसहमत्यन्तोद्वेगजनकं भवति । यथा महाहेर्महोरगस्य विषं गरलं मुखे संनिहितं परमसंतापकत्वाद्दुःसहमित्युपमा ॥ ५ ॥