पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ कादम्बरी | स्पृहयन्ती, तत्प्रीत्येव गृहीतमौनव्रता स्मरजनितपक्षपाता च तत्परिग्रहान्मुनिवेषस्याग्र तदास्पदतया यौवनस्य चारुतां तच्छ्रवणसंपर्कात्पारिजातकुसुमस्य मनोहरतां तन्निवास लोकस्य रम्यतां तद्रूपसंपदा कुसुमायुधस्य दुर्जयतामध्यारोपयन्ती दूरस्थस्यापि कम सवितुः सागरवेलेव चन्द्रमसः मयूरीव जलधरस्य तस्यैवाभिमुखी, तथैव तां तद्विर जीवितोद्गमरक्षावलीमिवाक्षावलीं कण्ठेनोद्वहन्ती, तथैव च तथा प्रस्तुततद्रहस्या कर्णलग्नया पारिजातमञ्जर्या तथैव च तेन तत्करतलस्पर्शसुखजन्मना कदम्बमुकुलक यमाणेन रोमाञ्चजालेन कण्ट कितै ककपोलफलका निष्पन्दमतिष्ठम् | अथ ताम्बूलकरङ्कवाहिनी मदीया तरलिका नाम मयैव सहागता स्नातुमासीत् । पञ्चाधिरा दिवागत्य तथावस्थितां शनैः शनैर्मामवादीत् — भर्तृदारिके, यौ तौ तापसकुम् दिव्या कारावस्माभिरच्छोद सरस्तीरे दृष्टौ, तयोरेको येन भर्तृदुहितुरियं कर्णावतंस् सुरतरुम जरी स तस्माद्वितीयादात्मनो रक्षन्दर्शनमतिनिभृतपदः कुसुमितलतासंतान माना तस्य मुनेवलभतया तपःक्लेशायापि स्पृहयन्ती वाञ्छन्ती | अपिशब्दः प्रातिकूल्यं निराकरोति । त तथा प्रतिकूलमप्यनुकूलम्, अनुकूलमपि न स्वतः, किंतु तदायत्तत्वादित्याह- स्मरेणेति । मुनित्वेन स्मरेण कंदर्पेण जनितो विहितः पक्षपातोऽङ्गीकारो यस्यां सा तथा तस्य मुनेः प्रीत्या स्नेहेन गृहीतमात्तं यया सा तेन मुनिना परिग्रहः स्वीकारस्तस्मान्मुनिवेपस्य तापसनेपथ्यस्याग्राम्यतां सावुताम् । स यस्य तस्य भावस्तत्ता तया यौवनस्य तारुण्यस्य चारुतां मनोहरताम् । तस्य सुनेर्यः श्रवणसंपर्कः कर्ण स्तस्मात्पारिजातकुसुमस्य कल्पतरुपुष्पस्य मनोहरतां मञ्जुलताम् । तस्य मुनेर्निवासस्तस्मात्सुरलोकस्य कस्य रम्यतां चारुताम् । तस्य मुनेर्या रूपसंपत्सौन्दर्य समृद्धिस्तया कुसुमायुधस्य दुर्जयतां दुर्जेयता पयन्त्यध्यारोपं कुर्वती । दूरस्थस्यापि दविष्ठस्यापि तस्यैव मुनिकुमारस्याभिमुखी संमुखी | कस्य केव | सूर्यस्य कमलिनीव नलिनीव | तथा चन्द्रमसः कुमुदवान्धवस्य सागरवेलेव समुद्रस्याम्भसो वृद्धिरिव जलधरस्य मेघस्य मयूरीव नीलकण्ठपत्नीव । तथैवेति । तथा तेन कुमारेण कण्ठे न्यस्ता तथैव तर हेण वियोगेनातुरं पीडितं यज्जीवितं प्राणितं तस्योद्गमो निर्गमस्तस्य रक्षावलीमिवाक्षावलीं जपमालां निगरणेनोद्वहन्ती धारयन्ती । तथैवेति । तथैव पूर्वोक्तप्रकारेण तथा कर्णलग्नया श्रवणप्राप्तया प्रस्तु व्धस्तस्या रहस्यालापो ययैवंविधयैव पारिजातमझर्या । तथैव च तेन पूर्वोक्तप्रकारेण तय य स्पर्शस्तस्माद्यत्सुखं सातं तेन जन्मोत्पत्तिर्यस्यैवंभूतेन कदम्बस्य नीपस्य मुकुलं कुङ्मलं तस्य कर्णपूरा कर्णपूरवदाचरणमाणेन रोमाञ्चजालेन रोमहर्षणसमूहेन कण्टकितं कण्टकवदाचरितमेकम द्वितीय कमे यस्याः सा तथा निष्पन्दं निश्चलमतिष्टं स्थितवती । न्च अधेत्यानन्तर्ये मदी तरलिक । न मे कमल मन्त्र ताम्वल रहवाहिनी ria a a