पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/90

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेपि पुण्यवतां केपांचिदेव हिकेशैः सहः धवलिमानमाप-
द्यन्ते चा?रईतानि । तन्मोहावईषयमहाहौ मदविकारगन्धमातङ्गे
दुर्विलासईतैकराज्ये रतिनिद्राविलासवेश्म?नि नवरागपल्लवोद्गमली
लान्तविशेपदुश्चारईतचक्रवर्तिनितारुण्यावतारे सर्वस्यैवावईपमतर
विषयमार्गपतितस्यस्खलितमापतति । किमेवमार्येणलालनीयस्य
पालनीयस्यशिशुजनस्योपर्यावेशोगरीयान्गृहीतोयदनुचितमपत्य
स्नेहस्याक्रोशगर्भमेवमुक्तमास्वप्नायमानानामपियद्गुरूणांमुखेभ्यो
निप्क्रामतिशभमशुभंवा शिशुषुतदवश्यं फलतिआगु?रवोहि
दैवतंवालानाम् । यथैवाशिपोगुरुजनवितीर्णा वरतृआमापद्यन्ते
१०तथैवाक्रोशाः शापताम्।तद्वैशम्पायनमुद्दिश्यकोपावेशादेवमति
परुषमभिदधत्यार्येमहतीमेचेतसःपीडासमुत्पन्नाआस्वयमारो
पितेपु तरुपु यावदुत्पद्यते स्नेहः किं पुनरङ्गसम्भवेप्वपत्येपुआ
तदुत्सृज्यतामयममर्षवेगोवैशम्पायनस्योपारई । विरूपकंतुतेन
नकिंचिदप्याचारईतम् । सर्वपारईत्यागंकृत्वास्थित इत्येतदपि
१५कारणमावईज्ञायकिमेवंदोषपक्षेनिआईक्षपामःकदाचिद्गुणीभवत्येव?
मयमविनयनिष्पन्नोदोषएवाआनीयतां तावदसौआबुध्यामहे
किमर्थमयमेवंविधस्तस्य वयसोऽनुचितोपिसवे?ग उत्पन्नःआततो
यथायुक्तंविधास्यामःआ
इत्युक्तवति तारापीडे पुनः शुकनासोऽभ्यधात् । अत्यु
२०दारतयावत्सलत्वाच्चैवमादिशति देवःआअन्यदतः परंभवदपि
किमिवास्यविरूपकं भवेद्यद्युवराजमुत्सृज्यक्षणमन्यत्रावस्थानमा
त्मेच्छया चोईष्टतमाइत्युक्तवतिशुकनासे कशयेवाःतस्ताआईडतो
दोपसभावनयानयाआईपतुरुद्बाष्पदृष्टिरुपावईष्टएवोपसृत्यचन्द्रापीडः
शनैःशनैःशुकनासमवादीत् आआर्ययद्यपिनिरुक्तितोवेद्मिन
२५?मदीयेनदोपेणनाआआतोवैशम्पायनैतितथापितातेनसंभावि
तमेवकस्यवापरस्यसंभावना नोत्पन्नामिथ्यापितत्तथायथा


१ भवदापैत्यतन्नाआस्तनपुस्त?क