पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

348 NOTES ON तस्य प्रत्याशा). आविष्टः—this and the following instrumentals up to ०चतुरैः (p. 109 1. 27 ) qualify चण्डालशिशुभिः. आविंटे: who seen ed to be possessed (by ghosts ). बीभत्सः विन्यासः येषाम् whose arrangements (of dre88 &c. ) were disgusting. A person who is possessed dresses in a quaint and lothsome way. व्यावृत्तैः who were returning ( from a hunting expedition ). Ar reads वीभत्स- विन्यासव्यापृतैः ( which seems to us preferable) and explains. ‘बीभत्सकर्मविरचनासु रक्तमांसवसाकर्षणेषु तत्परैः। आविष्टाः उन्मत्ताः वीभत्सं कर्म कुर्वन्तीति प्रसिद्धिः . आवर्त..भूतैः who were moving on account of the movements of the net8 in whirlpools (for catching fish. आवर्तः तंकः a wirlpool. आवर्तके आनायस्य ( जालस्य ) परिभ्रमणं तेन अनिभृतैः ( not motionless ) चञ्चलैः. ‘स्यादावतोंऽम्भसां श्रमः' इत्यमरः. ‘आनायः पुंसि जालं स्यात्' इत्यमरः. Ar . reads वर्तकापरिभ्रमणनिभृतैः ( while Calcutta , editions read वर्तकानामुपरिभ्रमणनिभृ घृतैः ) and explains (quail) पत्रिणां परिभ्रमणार्थः (थे?) संक्षिप्तवागुरान्तस्थित्यर्थं निभृतैर्निश्चलीकृताङ्गं मृगा...व्यंगैः who wero busily engaged in mending ( or tying up ) old nets that were tom asunder by beasts (or deer ). मृगैः (पशुभिः हरिणैर्वा ) अवपाटिता जीर्णा वागुरा (‘वागुरा मृगबन्धनी' इत्यमरः) तस्याः संग्रथने व्यगैः व्यापृतैः. उखुटितः...यस्तैः who were working hard at mending the threads of traps that had been cmt away. उनॅटिताः कूटपाशाः ( कूटयत्राणि) तेषां संग्रथनं गुम्फनं तेन आयस्तैः . Ar‘कूटपाशा वागुरावंशेषाः हस्तःकोदण्डैः that had in their hands lows on which arrow8 had been fixed. हस्ते स्थितानि सकाण्डानि ( सबाणानि ) कोदण्डानि (धीपि ) येषाम्.. “ धनुश्वाप धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः प्रास--.ग्राहिभिः whose lands seemed terrible on account of lances (प्रासः) and that had taken सेलप्रासैः (कुन्तैः) प्रचण्डौ पाणी येषाम्. It is difficult to say what सेल meanB. The Calcutta editions read भल for which should have been kept in the text. भल: a kind of cres. cent-shaped missile. नाना---कुशलैः who were clever in making various kinds of birds (that catch other birdsfishes &c. ) speak नानाविधाः ग्राहकविहङ्गाः तेपां वाचालने कुशलैः. ग्राहकविहङ्गाः birds (like hawks ) that are employed to catch other birds, fishes &c. for their masters. Ar. 88ys “ यान् दर्शयित्वा वनशकुन्तान् गृहन्ति ते ग्राहकाः कौलेयक ... चतुरैः clever in the setting-on of hounds and in making them run skilfully after game. कौलेयकानां शुनां ) मुक्तिः सधारणं च तयोः चतुरैः. मुक्तिः is explained as “जीवोपरि मोचनं by N and यथावसरविमोचनम् ’ by Ar. Arsays ‘सञ्चरणं नाम मृगानुधावनचातुर्य शिक्षणम् ‘कौलेयकः सारमेयः कुक्कुरो मृगदंशकः । शुनको भषकः श्व इत्यमरः. ‘कुले गृहे' भवः कौलेयकः’ according to the shtra “कुलकुक्षि- ग्रीवाभ्यः श्वस्यालंकारेषु’ पू० IV, 2, 36 ('The affix ढकञ् is applied to कुल, कुक्षि and ग्रीवा in the sense of ‘ dog, sword' and formament' 8B