पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 349 respectively. कौलेयकः धा कौलोऽन्यः, कौक्षेयकः असिः, कौक्षोऽन्यः). चण्डाल वेद्यमानम् which was indicated (or pointed out ) by the चण्डाल boys who were diverting themselves by hunting in groups (वृन्दशः) in different directionsThe presence of the पक्कण was indicated by the fact that even boys were engaged in hunting beasts in differ ent directions. this and the following accusatives qualify पक्कणम् (p. 10 1 14 ). इतस्ततो-..निवेशम् the position of the houses of which, that were screened from view by a dense forest of bamboos, was to be inferred from the rise of smoke. smelling of raw meat. विस्रगन्धिः धूमः तस्य उद्मः तेन अनुमीयमानः सान्द्रेण (निबिडेन ) वंशवनेन अन्तरितः वेश्मनां संनिवेशः यस्मिन् वित्रं स्यादा भगन्धि यत्' इत्यमरः. Ar. ‘वेश्मसंनिवेशः वेश्मस्थापनम् , चंशीवनान्तरितत्वात् धूमेनानुमीयते. करञ्ज-.वाटम् the enclosures of which had fences (वृतिः) mostly consisting of skeletons. करकप्राया (करकंबहुला) वृतिः यस्य स करङ्कप्रायवृतिः वाटः यस्मिन्. वाट—टम् enclosure; it may also mean garden’ or ‘ road . In the last case the meaning will be the roads of which had fences &c.' करङ्कः=देहारम्भकोऽस्थिपञ्जरः वाटः—टम्-‘वाटो वृत्तौ च मार्गे च वाटी च गृहनिष्कुटे’ इति विश्वः quoted by N. अस्थि-कूटम् where the heaps (कूटः ) of the sweepings of 5thrects were full of bones. अस्थिप्रायाः अवकरस्य कूटाः (राशयः ) अवकरःdust or sweepings. ‘संमार्जनी शोधनी स्यात्संकरोऽ चकरस्तया । क्षिते” (धूल्यादौ ) इत्यमरः. ‘स्यान्निकायः पुञ्जराशी तूकरः कूटमस्त्रि याम्' इत्यमरःउत्कृत्त...जिरम् courtyards in front of the huts of which were full of the mud ( कर्दमः) of flesh that was cut up, fat marrow (of fesh ) and blood. उत्कृतं मांसं, मेदःवसा, असृञ् (रक्तं ) च तेषां कर्दमः बाहुल्येन यस्मिन् तत् कर्दमप्रायं कुटीराणां अजिरम् यस्मिन् ‘गृहाब ग्रहणी देहल्यञ्जनं चत्वराजिरे' इत्यमरः. Ar. ‘मांसान्तर्गतास्थिसक्तः सितरूपो धातुः भेद इत्युच्यते, वसा मेदोगतः लेहः, अत्रं रक्तम् । एतान्येव कर्दमः । कुटीरास्त्वल्पगृहा. आखेट...स्तरणम्-in which the means of liveli hood was mostly hunting, where food consisted mostly of fesh, where marrow was mostly used for all purposes for which oil was required, where the clothes were mostly made of raw silk where the beds wero mostly of skins. आखेटकप्रायः आजीवः (means of livelihood ) यस्मिन् आखेट टकः hunting. आखेटो मृगया स्त्रियाम् इत्यमरः. ‘आखेट्यन्ते प्राणिनः अत्र आखेटः खिद् उन्नासने आजीवो जीविका वार्ता’ इत्यमरः. पिशितप्रायम् ( मांसबहुलम्) अशनं ( अन्नं ) यस्मिन् वसाप्रायः नेहः यरिमन्. कौशेयप्रायं परिधानं यस्मिन् कौशेयम् ilk (कीशेयं कृमिकोशोत्थम्' इत्यमरः -कोशस्येदं कौशेयम्—from कोश with afix ढ according to कोशाडू पा. IV. 3.42 ). Ar‘कौशेयानि कृमिकोशोत्थतन्तुनिर्मितानि.’ चर्मप्रायं आस्तरणं (bed ) यस्मिन् सारमेय ... क्रियम् where dogs were almost the only attendants, where the conveyances were mostly cowB ( i. e. cows 30