पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ सर्गः]
७९
कादम्बरीकथासारः

कापि प्रिये सहचरी मम सा ततस्त्या
मा तेऽद्यभूत्तदनवाप्तिकृतो१ विषादः ॥ ८६ ॥
श्रुत्वेति तस्य गिरमुत्सुकतां गतासौ
रोमाञ्चकञ्चुकमकृत्रिममुद्वहन्ती ।
कादम्बरी चरणयोर्निपपात २पत्यु-
रानन्दबाष्पकणशीकरितेक्षणश्रीः ॥ ८७ ॥
उत्थाय त्वरितोपसृत्य च महाश्वेतां परिष्वज्य सा
प्रत्यक्षीकृतपुण्डरीकपदवीं कृत्वा च लब्धोत्सवाम् ।
दिव्या वर्धयितुं न्ययुङ्क्त रभसेनास्य केयूरकं
तारापीडतपोवने ३परिजनं पित्रोर्गृहे चापरम् ।। ८८ ॥
तारापीडः ५कृशपरिणतोऽप्याययौ तत्र तूर्णं
सानन्दान्तःपुरपरिजनामात्यवर्गानुयातः ।
६तस्मिन्काले सखिसहचरः पुण्डरीकोऽपि नाका-
७त्किंचिल्लज्जावनतवदनो वल्लभां स्वामुपेतः॥ ८९ ॥
चन्द्रापीडः स्वामपि जानन्नथ मूर्तिं
तारापीडं पुत्रवदेव प्रणनाम ।
तद्वत्तं८ च प्रश्रयशीलं शुकनासं
दत्तानन्दोऽवन्दत सर्वाश्च ९जनित्रीः ।। ९० ॥
माया धातुरियं भवेद्भगवतः किं श्वेतकेतोरिदं
सामर्थ्ये तपसामथेन्दुमहसामत्रेन्द्रजालायितम् ।
वैशम्पायन इत्यवेदि यदसावेकोऽपि १०तद्बन्धुभि-
र्यच्चासौ११ स तु पुण्डरीक इति ते तस्मिन्भवे संस्थिताः ।। ९१ ।।
स पुण्डरीको मुनिरप्यपश्यदात्मानमन्तः शुकनासपुत्रम् ।
प्रणम्य भूमौ१२ पितरं क्रमेण १३मनोरमाद्या जननीर्ववन्दे ।। ९२ ।।
अथ विलासवती समनोरमा स्तनयुगस्रुतदुग्धकणावलिः१४।
१४सुतवपुःपरिरम्भमहोत्सवं फलितसर्वमनोरथमन्वभूत् ॥ ९३ ॥

१. 'तेऽप्यभूत्' ख. २.'भर्तुः'ख. ३.'परिगतं' ख. ४.'वापरम्' ख. ५.'परिणतिकृशो'

ख. ६.'अस्मिन्' क. ७. 'लज्जावनमितमुखो वल्लभाभ्यासमभ्यैत्' ख. ८. 'मूर्ध्ना तद्वत्' ख. ९. 'सवित्री' क. १०.'यद्बन्धुभिः' ख. ११.'यच्चामंसत' ख. १२. 'भूपं' ख. १३.मनोरमाख्यां जननी' ख. १४. 'स्रुतपयोधरबिन्दुकणावली' ख. १५. 'सुतवधू' ख.