पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८०
काव्यमाला ।

तारापीडस्तु १पादानतमनवरतप्रस्रुतानन्दबाष्प-
श्चन्द्रापीडं भुजाभ्यां २कथमपि सहसोत्थाप्य कण्ठे गृहीत्वा ।
शापेनात्रावतीर्णो यदि तदपि भवानुत्तमो लोकपाल:
प्रख्याप्येति प्रतीपं प्रणततनुरसावस्य पादौ ववन्दे ॥ ९४ ॥
तस्मै निवेद्य ३नृपचक्रमनिच्छतेऽपि
यत्नात्क्रमोपनतया४ सह राजलक्ष्म्या ।
नोज्झांचकार५ चिरसंचितमाश्रमं स-
त्तत्प्रार्थितोऽपि महिषीसहितश्चतुर्थम् ॥ १५ ॥
आजग्मुस्तत्र वल्गत्तुरगखुरपुटोद्धृतधूलीकडारै-
७श्चूडाप्रत्युप्तभास्वन्मणिरुचिरुचिरैः शोभमानाः शिरोभिः ।
चन्द्रापीडेन्दुसंदर्शनरमससमुत्फुल्ललोलेक्षणाब्जा८
निर्व्याजौत्सुक्यसज्जीकृतनिरतिशयोपायनाः पार्थिवेन्द्राः ॥ ९६ ।।
संकल्पाधिकलाभहर्षरभसोज्जम्भाविलोलीभव९-
द्गन्धर्वप्रमदाकदम्बककृतक्रीडाकरास्फालनाम्१० ।
११सार्धं चित्ररथस्ततो मदिरया हंसश्च गौर्या सह
द्रष्टुं १२नृतमयीमिव व्यवसितामाजग्मतुर्मेदिनीम् ॥ ९७ ॥
ताभ्यामेत्य निरस्य तापसतनुच्छायां दुहित्रोः कृते
भास्वत्कौतुकमङ्गले नववधूवेषे१३ मनोहारिणि ।
निर्वृते च १४सम?होमसुभगारम्भे विवाहोत्सवे
तत्रान्योन्यसमागमप्रमुदिताः सर्वे मुदं१५ लेभिरे ॥१८॥
इति विततविलासः पुण्डरीकेण साकं
दिवि भुवि च विचित्रोद्यानलीलाविहारः।
अभिमतफलसंपर्धमानाभिनन्दः
श्रियमभजत चन्द्रापीडमूर्तिर्मृगाङ्कः ॥ ९९ ॥
इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
अष्टमः सर्गः।

१. 'पादावनतमपि मुहुः' ख. २. 'कथमिव' क. ३. 'निजचक्रं' क. ४. कमोपचितया' ख. ५. 'अङ्गीचकार करसंभृतं' ख. ६. 'तदर्थः' ख. ७.'पूजारमयालोज्वल' ख. ८. 'रसरभस्त्रोत्फुल्ल' ख. ९.'रभसौ जृम्भा' ख. १०. 'सर्व' ख. १२. 'मृतमयातिभव्यभवनां' ख. १३.'बृहद्वेषे' ख. १४.'सुमन' ख. १५. 'समं रेजिरे' ख. १६. 'सार्धं' ख.