पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
कादम्बरीकथासारः

स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः ।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥ ३७॥
१तामाकर्ण्य महीपालो विस्मयोत्फुल्ललोचनः ।
कुमारपालनामानं २प्रधानामात्यमब्रवीत् ॥ ३८ ॥
दृष्टं भवद्भिराश्चर्यमीदृशं श्रुतमेव ३वा ।
४तिर्यक्त्वेऽतिशयः सोऽयं यो मनुष्येषु दुर्लभः ।। ३९ ।।
५श्रुताध्ययनसंस्कारो मातङ्गजनसंगतिः ।
मातङ्गेषु च ६कन्येयमित्याश्चर्यपरम्परा ॥ ४०॥
अमात्यस्त्वभ्यघाद्देव७ पूर्वसंस्कारकारिताः ।
८भवन्त्यतिशयाः प्रायः प्राणिनां कोऽत्र विस्मयः ॥ ११ ॥
एतानि तानि लिङ्गानि परलोकानुमां प्रति ।
९तार्किकैरुपपाद्यन्ते १०लोकायतनिराकृतौ ॥ ४२ ॥
विचित्रा वेधसः सृष्टिर्विचित्रा११ कर्मवासना ।
१२विचित्रस्तद्विपाकश्च विचित्रः कालपर्ययः ॥ ४३ ॥
इत्यादिशुकसंबन्धिकथाविच्छेदकारणम् ।
उदभूत्तारगम्भीरो मध्याह्नपटहध्वनिः ॥ १४ ॥
बहिः १३प्रकल्प्यतामस्याः १४सुखायावसथादिकम् ।
अयं चाभ्यन्तरं पत्ररथभूपः प्रवेश्यताम् ॥ ४५ ॥
इत्यादिश्य प्रतीहारीं सभामौज्झन्महीपतिः ।
विससर्ज च राजन्यचक्रं सेवार्थमागतम् ॥ ४६॥
ततः कृताल्पव्यायामः स्नातः पूजितदैवतः ।
हुताग्निः श्रुतविप्राशीर्भुक्त्वा शय्यागृहं ययौ ॥ ४७ ॥

१. 'तदाकर्ण्य क. २. 'अभ्यधात्' क. ३. 'च' ख. ४. तिर्थक्त्वातिशयः क.

५. 'कुतोऽध्ययन--'क. ६. 'चित्रपरम्परा' ख. ७. 'एनं' ख. ८. 'मतयः' ख. ९. 'प्रतिपाद्यन्ते' ख. १५. निराकृतेः' ख. ११. विचित्राः कर्मवासनाः' ख. १२. 'विचित्रास्तद्विपाकाश्च' ख. १३. प्रकल्पता क-ख. १४. 'सुखं' ख.