पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला

निजेन लक्ष्मणा लोकस्पर्शं परिहरन्त्यथ ।
मातङ्गकन्यकाविक्षदनुज्ञाता नृपाङ्गणम् ।। २५ ॥
१तया च सह हस्तस्थसशुकखर्णपञ्जरः ।
वहन्नहिंस्रमाकारं चण्डालस्थविरोऽविशत् ।। २६ ॥
प्रविशन्तीं तु तां दृष्ट्वा कन्यामद्भुतदर्शनाम् ।
परं व्यस्मयत क्ष्मापः क्षणं चैवमचिन्तयत् ॥ २७ ॥
इदं रूपमियं कान्तिरिमे २लावण्यशीकराः।
३मर्त्यतामपि न प्राहुर्मातङ्गत्वे तु का कथा ॥ २८ ॥
४तत्सत्यमेव पश्यामि नूनं मातङ्गमायया ।
छन्नेयं देवता काचिन्मर्त्यलोकमुपागता ॥ २९॥
इत्यादि चिन्तयन्तं सा प्रगल्भवनितेव तम् ।
प्रणनाम महीपालमनाकुलविलोकिनी ॥ ३०॥
ततः क्षितितलन्यस्तजानुः प्रणतकंधरः ।
गाढोभयकरासक्तपञ्जरः स्थविरोऽब्रवीत् ॥ ३१ ॥
वैशम्पायननामायं रत्नमत्यद्भुतं शुकः ।
५रत्नानां चास्पदं देवो दुम्बोदधिरिवापरः ॥ ३२ ॥
६इत्यादरेण नः स्वामिदुहित्रायमुपाहृतः ।
प्रसादः ७क्रियतामस्या विहगः परिगृह्यताम् ।। ३३ ।।
इत्युक्त्वा सोऽग्रतो राज्ञः पञ्जरं मणिकुट्टिमे ।
विनिधाय प्रणम्यैनं ८सप्रश्रयमपासरत् ।। ३४ ।।
इङ्गितज्ञा प्रतीहारी विवृतद्वारसंपुटम् ।
अकरोत्पञ्जरं तस्मान्निर्ययौ च विहंगमः ॥ ३५॥
उत्क्षिप्य दक्षिणं पादं जयशब्दमुदीर्य सः ।
९प्रयुक्तवेदमन्त्राशीरिमामार्यामथापठत् ॥ ३६ ।।

१. 'तया सह च' ख. २. सीकराः' ख. ३. 'अमर्त्या अपि न प्रापुः' ख.

४. 'मेनकामिव' ख. ५. 'रत्नानामास्पदं' क. ६. 'अत्यादरेण' ख. ७. 'अस्यां पतगः' :ख. ८. 'उपासरत्' क. ९. 'अधीतवेद-'क.