पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६
काव्यमाला ।

इत्याकर्ण कथामेतां वैशम्पायनवर्णिताम्१ ।
स राजा शूद्रकः २शय्यागृहादङ्गनभागमत् ॥ ६० ॥
ससंभ्रमं च निर्गत्य तूर्णमानाययत्पुनः ।
आस्थानावसरे ३दृष्टां तां मातङ्गकुमारिकाम् ।। ६१ ।।
अथ सा प्रविश्य विततेन तेजसा ददतीव दिक्षु शरदिन्दुचन्द्रिकाम् ।
४जिततारवेणुरवभिन्नवल्लकीध्वनिना स्वरेण गदितुं प्रचक्रमे ॥ ६२ ।।
हे रोहिणीरमण सर्वकलानिकेत
तारापते रजनिनाथ सुधानिधान ।
कादम्बरीरसगुणेषु ५निबद्धभाव-
मात्मानमर्पितशरीरमनुस्मरेन्दो ॥ ६३ ॥
मां च विद्धि शशकेतन श्रियं साहमस्य जननी दुरात्मनः ।
पूर्वचेष्टितमवैत्वतो६ भवानित्यमुं तव सभीपमानयम् ।। ६४ ॥
अयमपि गुरुशासनां७ विलङ्घय स्मरपरतन्त्रमनाः प्रयातुकामः ।
अविनयपरिशङ्किना तदानीमविकलयोगदृशा व्यलोकि पित्रा।। ६५ ।।
तस्याज्ञयैवमनुभावयितुं विपाक-
मासन्नमेव गुरुशासनलङ्गनस्य८ ।
९अत्रावतीर्य विपिने जनसङ्गभीत्या
मातङ्गभङ्गिमवलम्ब्य तथा स्थितास्मि ।। ६६ ।।
गच्छन्तमेनं विनयस्य पाशैस्तीव्राणि दुःखान्यनुभावयन्ती।
शापावसानं युवयोः ऋतोश्च समाप्तिमासं चिरमीक्षमाणा ।। ६७ ।।
मुनेरवमृथावधिः पितुरमुष्य सिद्धः क्रतुः
कृतस्त्वमपि१० संस्मृतस्वतनुरद्य तच्छासनात् ।
११तदुज्झितमलीमसेदृशशरीरयोगौ युवां
निजेन वपुषाधुनानुभवतां प्रियासंगमम् ॥ ३८ ॥

१. 'निर्मिताम्' ख. २.'सद्यो महादधणं' स. ३. 'प्रष्टुं' ख. ४. 'तवतार' ख.

५. 'भार' ख. ६. 'अवैति' क. ७.'शासनं' ख. ८.'लङ्कनोत्थं' ख. ९.'सद्योवतीर्य' ख. १०. 'समति संभूत' क. ११. 'तदुद्भूत' ख.