पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४
काव्यमाला ।

अथ मातङ्गकन्यायै स मामस्यै न्यवेदयत् ।
स्वामिन्ययमिहानीतः स वैशम्पायनः शुकः ॥ ३७ ।।
साकूतमिव मां वीक्ष्य १स्नेहबाष्पार्द्रया दृशा।
क्षणं वक्षसि धृत्वैषा २न्यक्षिपद्बद्धपाञ्जरे ।। ३८ ॥
ततोऽतिमहता ३चक्रे शोकेन हृदि मे पदम् ।
मुनिर्भूत्वाद्य ४चण्डाल्या अहं क्रीडाशुकः स्थितः ॥ ३२ ॥
व्यक्तां विदधता वाचं जातिं स्मरयता निजाम् ।
अहो जाबालिना दिव्यदृष्टिनापकृतं मम ॥ ४० ॥
अहो बत महत्कष्टमविषह्यमुपस्थितम् ।
ब्राह्मणेन मया नेयः कालश्चण्डालवेश्मनि ॥ ११ ॥
भवत्वनशनेनैव ५त्यजामि हतजीवितम् ।
ताड्यमानोऽपि नाश्नामि न वाचं विसृजामि च ॥ १२ ॥
एवमुद्वेजितैषा मां हन्याद्वा यदि ६वा त्यजेत् ।
भवत्युभयथाप्येष७ पन्थाः श्रेयस्करो मम ।। ४३ ॥
इत्युपारूढसंकल्पमुपाहृतफलोदुका८ ।
एषा चण्डालकन्या मामाख्यन्मधुरया गिरा ॥ १४॥
फलान्यशान पानीयमुपयुङ्क्ष्व किमीक्षसे ।
९भग्नमौनत्रतोऽप्यद्य किं मौनमवलम्बसे ॥ १५॥
मुनिर्जातिस्मरोऽसि१० त्वं यदि कोऽपि तथापि ते।
तिर्यग्जात्युचिता११ प्राणवृत्तिरेवाद्य संमता१२ ॥१६॥
न१३ तिर्यगधिकारं हि शास्त्रं शास्त्रविदो विदुः ।
तिरश्चां क्व च संस्काराश्चौडोपनयनादयः१४ ॥ १७ ॥
भक्ष्याभक्ष्याविचारादि यदि १५चाद्य चिकीर्षसि ।
तत्किमुच्छिष्टशौचादि नाश्रमेऽप्याश्रितं त्वया ॥ १८ ॥

१. 'बद्धार्द्रया' ख. २. 'प्राक्षिपद्वज्र' ख. ३. 'दध्रे' ख. ४. 'चाण्डाल्या सोहं

लीलाशुकः कृतः' ख. ५. 'त्यजामीह तु' ख. ६.'वोत्सृजेत्' ख. ७.'एवं' ख. ८. 'फलोच्चया' ख. ९.'भग्न मौनव्रतोस्य' क. १०.'वा त्वं' ख. ११. 'उचिताचारवृत्ति' ख. १२.'शास्त्रिवा'. क. ११. 'मातिर्यगधिकारी हि शास्त्रे' ख. १४. 'चौल-' ख. १५. 'वाद्य' ख.