पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ सर्गः]
७३
कादम्बरीकथासारः

अथ सुप्तोत्थितोऽपश्यमग्रतो नातिदूरगम् ।
कृतार्थमिव १मातङ्गयुवानं मम बन्धनात् ॥ २५ ॥
आकृत्या २कर्मणा चास्य समर्थ्यापिशितार्थिताम् ।
प्रार्थनापेशलं किंचिदात्ममोक्षार्थमभ्यधाम् ॥ २६ ॥
भद्र सौम्याकृतिस्त्वं हि न मांसार्थीव दृश्यसे ।
नहि मांसार्थिनो युक्तं निद्राच्छेदप्रतीक्षणम् ।। २७ ।।
३तदुन्मुञ्चतु मां भद्र सुखं यामि ४यथेप्सितम् ।
मया बद्धेन कोऽर्थस्ते का५ विमुक्तेन वा क्षतिः ॥ २८ ॥
सोऽब्रवीन्न स्वतन्त्रेण ६गृहीतोऽसि मया शुक ।
ग्रथितस्त्वं हि जाबालेराश्रमे सुचिरं स्थितः ॥ २९ ॥
स त्वं गतो मम स्वामिदुहितुः कर्णगोचरम् ।
तन्नियोगाद्गृहीतोऽसि ७कथमुन्मुच्यसे मया ॥ ३० ॥
८पुनराख्याममुं सौम्य युवासि स्मरवेदनाम् ।
जानासि न प्रियोत्कण्ठाकृष्टं मां रोद्धुमर्हसि ॥ ३१ ॥
सोऽभाषत न भृत्येन तरुणेनापि शासनम् ।
स्वामिनोऽलङ्घनीयं तत्कथं त्वां त्यक्तुमुत्सहे ॥ ३२ ॥
अवोचं पुनरप्येनं ९शापाज्जातिस्मरो मुनिः।
शुकीभूतोऽस्मि मां मुञ्च परं पुण्यमवाप्स्यसि ॥ ३३ ॥
स त्वाह नाहं१० जानामि मुनिं गन्धर्वमेव वा ।
राक्षसं वा पिशाचं वा नीत एवासि ११पक्वणम् ॥ ३४ ।।
इत्युक्त्वादाय पाणौ मामनैषीत्पक्वणं बलात् ।
१२प्रावेशयच्च चण्डालकुमारीवेश्म कश्मलम् ॥ ३५ ॥
दृष्ट्वा तदार्द्रगोमांसवसासृक्पङ्कपिच्छलम्१३।
पोच्छलत्क्रिमि१४ मत्प्राणैरुत्क्रान्तमिव दुर्भगैः ॥ ३६ ॥व दुर्भगाम्' ख.

१. 'मातङ्गं' ख. २. 'कर्मणो वास्य' ख. ३. 'ततो विमुश्च' ख. ४. 'यथेहितम्' ख.५ 'किं विसृष्टेन' ख. ६.'त्वं धृतोऽसि' ख. ७. 'सु कथं मुच्यसे' ख. ८.'आख्यमित्रं' ख. ९. 'साधो' ख. १०. 'त्वामहं तु' ख. ११. 'तत्क्षणम्' ख. ११. 'प्राविश्य' ख. १३. 'गोमांसं' ख. १४. 'प्राणवत्प्राणै रक्षान्तमि