पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२
काव्यमाला ।

तातस्त्वामादिदेशैवं१ वत्स दोषस्तवात्र कः ।
रजोविकृतयो युक्ताः शुद्धस्त्रीबीजजन्मनाम्२ ॥ १४ ॥
३अल्पायुषं विदित्वापि जाते४ त्वयि न यन्मया ।
५कृता प्रतिक्रिया तत्र तदालस्यं हि मामकम् ॥ १५ ॥
अद्यायुष्कामयागस्तु प्रस्तुतः स समाप्यते ।
न यावद्भवता तावन्न गन्तव्यमितः क्वचित् ॥ १६ ॥
अहं त्वदन्तिके स्थातुमिच्छन्नपि निवारितः ।
६तातेन तत्र कर्मैकदेशलेशाङ्गतां७ गतः ॥ १७ ॥
इत्याख्याय परिष्वज्य ८क्रियाभ्यावर्तनेन माम् ।
क्रमेणामन्त्र्य स ९मुनीन्प्रतस्थे दिवमुत्पतन् ॥ १८ ॥
गृहीततातादेशोऽपि काले गच्छत्यहं बलात् ।
नीतो वारितवामेन कामेन वशमात्मनः ॥ १९ ॥
अनुभूय चिरं तत्र चित्राः स्मरबिभीषिकाः ।
१०अकार्षं धियमुत्क्रान्तगुर्वाज्ञो११ गमनं प्रति ॥ २० ॥
एकदा त्वाश्रमं शून्यं वीक्ष्य निर्गततापसम् ।
एकाकी सहसोड्डीय प्रस्थितोऽस्म्युत्तर दिशम् ॥ २१ ॥
अदूरोड्डीन एवाहमनभ्यस्तावलङ्घनः।
१२क्रान्तस्तृषा च क्लान्त्या च जलं क्वचिदतर्कयम् ॥ २२ ॥
ततः क्वापि पयः पीत्वा किंचिदादश्य चञ्चुना ।
१३विश्रान्तयेऽविशं श्रान्तस्तरोः कस्यापि कोटरे ।। २३ ।।
क्षणं तत्र निषण्णस्य तदा मे निद्रवा मनः ।
गाढया पाशपङ्क्त्या च १४शरीरकमगृह्यत ॥ २१॥

१. 'आदिशत्पीठं' ख. २. 'वीर्य' ख. ३. 'अनायुषं' ख. ४. 'याते' ख. ५. 'तव

प्रतिक्रियाकारि' ख. ६. 'ततो न' ख. ७.देशी गतागतः' ख. ८.'किमास्मभर्थ्यमत्र माम्' ख। ९. 'मुनिः' ख. १०. 'अवोधिषमतिक्रान्त' ख. ११. 'निष्कान्त' ख. १२.'अतस्तृषावान्' ख. १३.'वीतातपे परिश्रान्तः' ख. १४.'शरीरं समग्रह्यत' ख.