पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०
काव्यमाला ।

उत्सृज्य राज्यविभवं यतिवध्द्यधत्त
तत्रैव वल्कलधरः स्थितिमद्य १तावत् ॥ ११२ ॥
इत्युक्त्वा कृतजृम्भिकः क्षणमिव स्थित्वाचचक्षे २पुन-
र्जाबालिर्भगवानहो ३बत रसाद्दीर्घा कथा वर्णिता ।
४तद्योऽसौ शुकनाससूनुरनया शप्तो महाश्वेतया
वैशम्पायन एष सोऽद्य शुकतां तेनागतः कर्मणा ॥ ११३ ।।
अपि ५चाविनयेन कोपितः शुकनासोऽस्य६ पिता यदब्रवीत् ।
शुक एवं वृथा स पाठितः फलितं ७तच्च वचोऽद्य शापवत् ॥ ११४ ॥
श्रुत्वैतां तु कथां तपोधनगणैः पृष्टः पुनर्विस्मितैः
को हेतुर्भगवन्यदस्य ८मदनस्तावान्मुनेरप्यभूत् ।
जाबालिः पुनराह नन्वभिहितं स्त्रीवीर्यतः केवला-
दुत्पन्नोऽयमतो रजस्वलतया नारीस्वभावोऽभवत् ॥ ११५ ॥
विरतवचसि तस्मिन्नेतदुक्त्वा९ महर्षौ
रजनिरपि समाप्तिं सा कथावत्प्रपेदे ।
तदनु मुनिजनेनाकारि१० पूर्वाह्नसंध्या-
समयसमुचितेषु ध्यानकार्येषु सिद्धिः ॥११६ ॥
इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
सप्तमः सर्गः।

अष्टमः सर्गः।

अथ ११मां श्रुतजाबालिप्रोक्ताखिलकथाक्रमम्१२ ।
अस्पृशद्बालभावेऽपि १३प्राग्जन्मचरितस्मृतिः ॥ १॥
श्वेतकेतुसुतो१४ भूत्वा १५शुकनाससुतोऽभवम् ।
स वैशम्पायनोऽद्याहं जातः पुत्रः पतत्रिणः ॥२॥

१. 'यावत्' ख. २. 'मुनिः' क. ३. 'बहुरसात्' ख. ४. 'तथ्योऽसौ' ख. ५. 'वा'

ख. ६. 'अपि' क. ७. 'तद्वचनं च' ख. ८. 'मनसः' ख. ९. 'एवमुक्त्वा ख. १०. 'अधायि' ख. ११. 'संश्रुत' क. १२. 'गीताखिल' ख. १३.'पूर्वजन्मस्मृतिस्तदा' ख. १४. 'श्वेतकेतोः' ख. १५. 'शुकनासात्मजो' ख.