पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७ सर्गः]
६९
कादम्बरीकथासारः

शाप एव तयोरासीदावयोस्तु परो वरः ।
देवताः पुत्रतां यान्ति २यद्गृहे मर्त्यधर्मिणाम् ॥ १०४ ॥
३कपिञ्जलः पुनस्तादृगविलुप्तगतिर्दिवि ।
आचक्षीत ४कथं मिथ्या तुरगो नु क्व तादृशः ॥ १०५ ।।
इदं क्वान्यत्र दृष्टं वा जीवितेनोज्झितोऽपि यः५।
६पंचभूतात्मको देहः स यदेति न विक्रियाम् ॥ १०६ ॥
ब्रूयात्त्वरितको मिथ्या लिखेन्मिथ्या बलाहकः ।
सुपरीक्षितभृत्यस्य७ नेयं शङ्का तवोचिता ॥ १०७ ॥
विदधतमसमोल्लसत्प्रमोदं८ जगदचिरादवलोकयिष्यसि त्वम् ।
शशिनगिव विधुतुदेन मुक्तं व्यपगतशापकदर्थनं कुमारम् ॥ १०८ ॥
इति मस्त्रिवचांसि शृण्वतोऽपि स्वसुतस्नेहविसंस्थुलस्य९ राज्ञः ।
न धृतिं१० प्रतिपद्यते स्म चेतो गमने च व्यवसाबमाललम्बे ॥ १०९ ॥
अथ सह महिषीभिर्बाष्पपूर्णेक्षणाभि-
र्निजसचिवसमेतोऽगच्छदच्छोदतीरम्११ ।
शिथिलितसकलास्थः१२ पार्थिवस्तं च यान्तं
जनपदपुरलोकः सर्व १३एवान्वगच्छत् ॥ ११० ॥
तस्मिन्गतेऽथ विजनापणवीथिकान्ता
कान्तारभूरिव तदोज्जयिनी बभूव ।
याते दिवं सकललोकमनोभिरामे
रामे यथा इतसमृद्धिरभूदयोध्या ॥ १११ ।।
गत्वा नृपः सुतमवेक्ष्य चिरं रुदित्वा
तत्तद्विलप्य सह तत्र विलासवत्या ।

१. 'अत एव तयोरीदृगावयोश्च परे' ख. २. 'यद्देहे' ख. ३. 'कपिलमुनिस्तावत्' ख. ४. 'महातेजाः कथं मिथ्या तु' ख. ५. 'यत्' स. ६. 'याति पञ्चात्मको देहश्चिरादपि' ख. ७. 'मूलस्स' ख. 4. 'अकृशोल्लसत्' ख. ९. 'विसंतुलस्य' ख.

१०.'धृतिं' क. ११. 'प्रापत्' क. १२. 'सकलार्थं पार्थिवं तं' ख. १३. अन्वयासीत्' ख. का ०७