पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६
काव्यमाला ।

स च मामशपत्कोपादश्चेनेव तपोबलात् ।
त्वयाहं लङ्घितस्तस्मादश्व एव भविष्यसि ॥ ६८ ॥
स मया प्रणिपत्योक्तः १सुहृच्छोकान्वचेतसः ।
प्रमादान्न तपोदर्पान्मम तत्संहर क्रुधम् ॥ ६९ ॥
स त्वभाषत दत्तोऽयं शापो भवति नान्यथा ।
तारापीडस्य पुत्रार्थमुज्जयिन्यां तपस्यतः ।। ७०॥
२राज्ञो यास्यति पुत्रत्वं चन्द्रमाः सनिदर्शनम् ।
पुण्डरीकस्तदीयस्य शुकनासस्य मन्त्रिणः ॥ ७१।।
तारापीडसुतस्येन्दोर्गन्ता३ वाहनतां भवान् ।
तस्यावसाने ४स्नात्वैव शापस्यान्तो भविष्यति ।। ७२ ॥
तदाकार्ण्यार्णवे तूर्णमपतं शापमूर्च्छितः ।
ततोऽश्वीभूत एवाहमुदतिष्ठमयोनिजः ।। ७३ ।।
स्मृतिस्तुरगभावेऽपि५ न मे नष्टा कदाचन ।
ममैवायमिहानीतः किंनरानुसृतिक्रमात् ॥ ७ ॥
वीप्सान्वितश्च ६शापोऽयं परस्परमभूतयोः ।
द्वितीयजन्मयोगेन ७तयोर्भाव्यमतो ध्रुवम् ॥ ७५ ॥
तद्गच्छामि यथावृत्तमाख्यातुं श्वेतकेतवे ।
द्वितीयजन्मग्रहणं क्व तयोश्चेति वेदितुम् ।। ७६ ॥
कपिञ्जलकथातस्तं८ वैशम्पायनविग्रहम् ।
पुण्डरीकं परिज्ञाय महाश्वेतान्वतप्यत ।। ७७ ॥
द्वितीयेऽप्यहमेवास्य जाता जन्मनि मृत्यवे ।
शप्तो मदनुरक्तोऽसौ मयेति विललाप सा ।। ७८ ।।
कपिञ्जलस्तदा९ त्वेवं रुदतीं तामवारयत् ।
अब्रवीच्चावधिः पूर्णः प्रायो दुःखस्य वर्तते ॥ ७९ ॥

१. 'बन्धुशोकार्सचेतसा' ख. २. 'स तु यास्यति पुत्रत्वं चन्द्रमास्तन्निदर्शनम्' ख.

३. 'सुतस्य त्वं गत्वा वाहनतां व्रज' ख. ४. 'स्नात्वा तु शान्तपापो' ख. ५.'भावेन नामोभ्रष्टा' का.'६. 'कोपोऽयं' क. ७.'भवितव्य' ख. ८.'कथाख्यातं' ख. ९.'तदेत्येवं' ख.