पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
काव्यमाला ।


मदलेखे तथा कुर्यास्तातोऽम्बा च कुले स्थितौ ।
मद्वियोगोपतापेन यथा न धृतिमुज्झतः ॥२४॥
स्वयमेवासितव्यं२ तु मद्वासभवने३ त्वया ।
यथा मणिगवाक्षेषु शेरते नोर्णनाभयः ॥ २५ ।।
कुमारस्तत्र चित्रस्थो मयैव लिखितः स्वयम् ।
रक्षणीयो यथा ४नास्तमेति चित्रस्थितोऽप्यसौ ॥ २६ ॥
शयनीयशिरोभागे५ रत्नभित्तिनिवेशितः ।
कामदेवपटः क्वापि निक्षेप्तव्यो वृथार्च्चितः ॥ २७ ॥
क्रीडापर्वतको देयः प्रशान्ताय तपस्विने ।
तत्रोषितं कुमारेण नहि सोऽन्यस्य शोभते ॥ २८ ॥
दीर्घिकाराममध्ये मे पद्मिनीखण्डमण्डिता६।
तत्रास्ते कृतवास्तव्यं राजहंसकदम्बकम् ॥ २९ ।।
धारायन्त्रैः प्रपूर्णा च क्रीडावापी तदन्तिके ।
स्नेहान्मया स्वयं सिक्तमस्ति लीलावनं नवम् ॥ ३० ॥
तसिन्कृतनवोद्वाहा बकुले ७मालती मया ।
मुक्तः कङ्कणको नास्या मोचनीयस्त्वयैव सः ॥ ३१॥
मया पुत्रीकृतश्चासावशोकतरुबालकः ।
वर्धनीयः स्वहस्ताम्बुसेकैः स्तन्यपयोनिभैः ॥ ३२ ॥
गृहे मुहुरपश्यन्ती मामसौ चपलेक्षणा८।
नूनं हरिणिका चास्ते९ १०प्रापयेस्तां च काननम् ॥ ३३ ।।
शुकः स परिहासो मे कालिन्दी सा च शारिका।
यथा न कलहायेते तथा कुर्याः प्रतिक्षणम् ॥ ३४ ॥

१. 'मद्वियोगोपतापेन तातो वासगृहे चिरम् । मदलेखे तथा कुर्या यथा न धृतिमुज्झति 'ख. २. 'अधिशप्येत' ख. ३. 'भवनं' स. ४.'नान्तर्धत्ते सखि ततोन्यसौ' ख. ५. 'भागरन्न-'ख. ६. 'मण्डितम्' ख. ७. 'मालतीलता' ख.

८. 'चटुलेक्षणा' ख. ९.'यास्ते' ख. १०. 'नानयेः'क.