पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८
काव्यमाला ।

चन्द्रापीडस्ततो गच्छन्दयितादर्शनोत्सुकः ।
अमन्यत १तृणायैव मध्यं कैलासविन्ध्ययोः ॥१०॥
नाजीगणद्द्रुमानद्रीन्न नदीर्न वनस्थलीः ।
न रात्रिं नापि२ दिवसं धावन्निन्द्रायुधेन सः ॥ ९१ ॥
ततः प्रावर्तत प्रावृट् पीनोन्नतपयोधरा ।
कान्ता नवरसार्द्रेव प्रत्युद्गन्तुमिवागता३ ॥ ९२ ।।
तामप्यगणयित्वासौ व्रजन्कतिपयैर्दिनैः ।
अच्छोदसरसस्तीरमवापाकलुषाम्भसः४ ॥ ९३ ।।
अपनीतसमायोगः परिवर्त्य च वाससी।
महाश्वेतामथ द्रष्टुं स जगाम तदाश्रमम् ॥ ९४ ।।
तत्रापश्यन्महाश्वेतां तदालोकनलज्जिताम् ।
५वदन्तीं निजदौरात्म्यं प्रलापकरुणस्वनाम्६ ॥ ९५ ।।
तत्कारणापरिज्ञानमोहनिष्पन्दपक्ष्मणा ।
निरीक्ष्य चक्षुषा पृष्टा चन्द्रापीडेन साब्रवीत् ॥ ९६ ॥
केयूरकमुखाद्बुध्द्वागतं त्वां पितुराज्ञया ।
दिनानि कतिचित्स्थित्वा ७कादम्बर्या निकेतने ।। ९७ ।।
तत एत्य यथान्यायमासीनात्र८ तपोवने ।
विप्रं युवानमद्राक्षं विचिन्वन्तं वनस्थलीः ॥९८॥ (युगलकम् )
सप्रत्यभिज्ञमालोक्य मामसौ ९मन्मथोन्मुखः ।
तीव्रमुद्वेजयामास नर्मवक्रोक्तिचापलैः ।। ९९ ॥
ततो निर्भर्त्स्यमानोऽपि वार्यमाणोऽपि यत्नतः ।
स बहूनि दिनान्यास्त तथा मामुपपीडयन् ॥ १० ॥
एकदा तु शयानां मामागत्य निशि निस्त्रपः।
कृताञ्जलिरनङ्गार्तो ययाचे रतिदक्षिणाम् ॥ १०१ ।।

१. 'उल्लङ्घितवत्' ख. २. 'न दिनं वापि' ख. ३. 'आगतम्' ख. ४. 'आपतद्भूषिताम्भसः' न. ५. 'रुदती निजदौराम्यात्' ख. ६. 'स्वरम्' ख. ७.'कादम्बर्यनुरोधतः' ख. ८.'अस्मि' ख. ९. 'मन्मथोत्सुकः' ख.