पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६ सर्गः]
५७
कादम्बरीकथासारः

तत्रस्थं १तमनानीय मयैतत्स्वगृहं पुनः ।
२न प्रवेष्टव्यमित्येष ३गृह्यतां मम निश्चयः ।। ७९ ।।
तथोक्तवति तस्मिंस्तु४ राजा बाष्पाकुलेक्षणः ।
५अपश्यन्मत्रिणो वक्रं स च तत्र बहूक्तवान् ।। ८० ॥
सर्वोपायप्रयोगेण पित्रा तेन च मन्त्रिणा।
चन्द्रापीडो निरुद्धोऽपि नाचलन्निश्चयात्ततः ॥ ८१ ॥
सिञ्चन्ती बाष्पधाराभिर्मौलिमस्य मनोरमा ।
करुणं विलपन्ती च चिरमेनमबोधयत् ॥ ८२ ॥
त्वयि स्थिते निजोत्सङ्गस्थितं६ पश्यामि ७पुत्रकम् ।
नूनमन्धीभवाम्येव त्वयि पुत्र८ गते पुनः ।। ८३ ॥
इत्थं विलासवत्या च तया च करुणोक्तिभिः ।
चिरमार्द्रीकृतोऽप्येष न जहाति स्म निश्चयम् ॥ ८४ ।।
ततोऽश्रुभरसंरुद्धगद्गदाक्षरया९ गिरा।
यथा जानासि पुत्रेति कथमप्यवदन्नृपः१० ।। ८५ ।।
दत्तानुज्ञस्ततः पित्रा प्रणम्य सकलान्गुरून् ।
श्रुत्वा च११ यत्नसंरुद्धबाष्पधारास्तदाशिषः ॥ ८६ ॥
चन्द्रापीडः १२पथि श्रान्तान्विनिवर्त्य यथा तथा ।
पार्थिवान्परिवारेण प्रातिष्ठत लघीयसा ।। ८७ ॥
किं तन्मयाभ्यधायीति दूयमानमनाः शुचा ।
सेनया१३ सह राजापि विवेश नगरीं शनैः ।।८८॥
बलाहकस्तु सेनानीर्वार्यमाणोऽपि भूभुजा ।
स्वगृहानप्रविश्यैव स चन्द्रापीडमन्वगात् ॥ ८९ ॥

१. 'च तमानीय व्यपेसाश्वं गृहं' ख. २. 'संप्रवेष्टव्यं' ख. ३. 'गृहीतोमेति' ख.

४.'च'ख. ५. 'सोऽपश्यत्' ख. ६. 'उत्सङ्गे स्थिति' ख. ७. 'पुत्रक' ख. ८.'वत्स' ख. ९. 'दुर्ग्रहाक्षरया' ख. १०. 'अब्रवीत्' ख. ११. 'प्रयत्न' ख.१२. 'परिश्रान्तान्संस्थाप्य च यथातथम्' ख. १३. 'शुष्यन्कृच्छ्रेण राजा तु विवेश नगरीं पुनः' ख. का०६