पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः
५५
कादम्बरीकथासारः

देव१ तादृशमादिश्य प्रस्थितं त्वामनुव्रजन् ।
ततः प्रतिनिवृत्तोऽसौ २तत्रैवास्त यथास्थिति ॥ ५७ ॥
अपरेद्युरथोत्थाय विधाय३ प्रकृताः क्रियाः।
विनोदयितुमात्मानं स४ चचार वनस्थलीः ।। ५८ ।।
तत्र ५सप्रत्यभिज्ञानं स्थानं स्थानं निरूपयन् ।
किंचिन्नष्टमिवान्वेष्टुमैच्छदुत्रस्तलोचनः६ ॥ ५९ ॥
ततोऽस्ताभिमुखे भानावस्माभिः सोऽभ्यधीयत ।
स्थीयतामद्य७ शिष्टास्तु श्वो द्रष्टाऽसि वनस्थलीः ॥ ६०॥
अथासौ८ विचरन्नेव साभ्यसूयमिवावदत् ।
यात यूयं न गन्तव्यं यावज्जीवमितो मया ।। ६१॥
स बहूनि दिनान्यास्त तत्रैव९ विचरन्वने ।
न१० च केनाप्युपायेन शक्तश्चलयितुं ततः ॥ ६२ ॥
कृतप्रायोपवेशेन पादयोः पततानिशम्११ ।
इयता राजचक्रेण १२नौर्थितोऽप्यत्यजद्वहम् ॥ ६३ ॥
ततस्तत्र चिरं स्थित्वा कार्यशेषमपश्यता१३ ।
आयातमिह सैन्येन त्वं प्रमाणमतः१४ परम् ॥ ६ ॥
इति श्रुत्वा निपतितः शोकविस्मयसंकटे ।
चन्द्रापीडस्तथैवास्त तरुमूले कृतासनः ॥ ६५ ॥
अथ वार्तां विदित्वेमां१६ १७सामात्यान्तःपुरो नृपः ।
अनपेक्षितवृत्तान्तस्तमेवोद्देशमागमत्१८ ॥ ६६ ॥

१. 'अस्मानेव समादिश्य' ख. २. 'आस्त तत्रैव' ख. ३. 'विहाय' क. ४. 'व्यचरत्स' ख. ५. 'सप्रत्यभिज्ञः सन्स्थानान्यनुरूपयन्' ख. ६. 'ऐक्षद्वित्रस्त' ख. ७. 'अवशिष्टास्तु ता द्रक्ष्यामो' ख. ८.'तदासौ नाग्रहीद्वाक्यं विचरन्नेव चाब्रवीत् ख. ९.'तथैव' ख. १०. 'न सोऽस्त्युपायो येनासौ शक्य आनयितुं ततः' ख. ११. 'भृशम्' ख.

१२. 'नाबुद्ध प्रार्थितोऽपि सः' ख. १३. 'अपश्यत' क. १४. 'ततः' ख. १५. 'वृताननः' क. १६. 'एनां' ख. १७. ख-पुस्तकेऽस्मिन्श्लोके द्वितीयचतुर्थपादयोर्यत्ययः. १८.'विस्तारः'ख.