पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२
काव्यमाला ।

विरहज्वलनस्तस्या१ लावण्यरसनिझरैः२ ।
बाडवश्चाब्धिना नैति शममित्यद्भुतद्वयम् ॥ २३ ॥
मुहुः सरसि हंसीव मृगीवोपवने मुहुः ।
पुलिने चक्रवाकीव मुहुर्लुठति विह्वला ॥ २४ ॥
मुहुर्भवन्तमालिङ्ग्य पुरः३ संकल्पकल्पितम् ।
शून्ये भुजलते वीक्ष्य विलक्षा पतति क्षितौ ॥ २५ ॥
मा गादयमुपालब्धः संकल्पादपि दूरतः ।
इत्युपालभते न त्वां भीतेव४ मनसापि सा ॥ २६॥
त्वदाकारमयं ५ध्यानं त्वद्गोत्रप्रवणा गिरः।
६त्वद्गात्रकीलिता दृष्टिस्तस्याः संप्रति वर्तते ॥ २७ ॥
कियती७ वर्ण्यते तस्याः परेण विरहव्यथा ।
स्वसंवेदनगम्या हि सा तथैवानुभूयते ॥ २८ ॥
किमप्याख्यातुकामेव बहुशः स्फुरिताधरा ।
हृदयस्थेन केनापि गुरुणेव निषिध्यते ॥ २९ ॥
भूमौ विवेष्टमानाङ्गी८ भुजंगीव ९कदाप्यसौ ।
दिशो वीक्ष्य मदुत्सङ्गे निघाय मुखमब्रवीत् ॥ ३० ।।
१०उत्तिष्ठानय तं गत्वा जीवन्तीं मां यदीच्छसि ।
अहं ११गन्तुमशक्ता हि सुदूरमिदमन्तरम् ।। ३१ ।।
स्थितायां त्वयि जीवामि त्वत्स्पर्शेन यथा तथा ।
गतायां तु चिरं कालं न१२ सहन्ते ममासवः ॥ ३२॥
इति श्रुत्वा च१३ दृष्ट्वा च समायातास्म्यतः परम् ।
देवः प्रमाणमित्युक्त्वा रुदती विरराम सा ॥ ३३ ॥

१. 'नास्याः' क. २. 'जल' ख. ३. 'संकल्पविहितं पुनः' ख. ४. 'भीतेन' क.

५. 'चित्तं त्वन्नामस्मरणाः ख. ६. 'त्वन्मार्गकल्पिता' ख. ७. 'कियद्वा' ख. ८. 'विश्वेष्ट' ख.९. 'एकदा पुरः' ख. १०. उत्तिष्ठ यदि जीवन्तीं मामिछसि तमामय' ख.११. 'नेतुमवाक्या हि सुदूरमिव मन्दिरम्' ख. १२. 'क्षमन्ते मम मासवः' ख. १३. 'तु तां दृष्ट्वा' ख.