पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः
४१
कादम्बरीकथासारः

साभ्यसूयमिवालोक्य चन्द्रापीडमुवाच सा ।
किमेतच्चिन्तया१ देव गुरूनाराधय स्थिरम् ॥ १२ ॥
असौ हि२ सुप्रसन्नेन स्वयं मकरकेतूना ।
त्वय्यर्पिता विधिवशाच्छ्रीपतौ श्रीरिवाब्धिना ॥ १३ ॥
तां३ चाभिनवभावार्द्रां बालां ४तरुलतामिव ।
तीव्रे विरहदावाग्नौ क्षिप्तवानसि किं ५वृथा ॥ १४ ॥
केयूरकमुखाद्बुद्ध्वागमनं देव तावकम् ।
६वज्राशनिहता शालिवल्लरीव व्यकम्पत ॥ १५ ॥
लब्धस्थैर्यावदन्मां च पत्रलेखे किमीदृशम् ।
युक्तमेतस्य यन्मन्ये रक्षांस्यपि न कुर्वते ॥ १६ ॥
ततः प्रभृति निःश्वासैर्वर्धमानैर्दिनैरिव ।
७क्रान्ता ग्रीष्मनिशेवासावक्षीयत शनैः शनैः ॥ १७ ॥
अलब्धकुसुमामोदाः ८प्रागभ्यासादुपागताः ।
दूरात्परिहरन्त्यस्याः कबरीमद्य षट्पदाः ।। १८ ॥
रोदनारुणितापाङ्गे चिरं विस्मृतकज्जले ।
नेत्रे ९माधुर्यमुत्सृज्य गते तस्याः कषायताम् ॥ १९ ।।
१०चिरं पत्रलतालेख्यं११ विहाय क्रियते नवम् ।
मण्डनं गण्डयोरश्रुकणमुक्तावली तया ॥ २० ॥
मृत्युः स्वभावरक्तश्च १२प्रवृद्धैरसमोष्मभिः ।
म्लानिमानीयते तस्या निःश्वासैरधरः १३खरैः ॥ २१ ।।
स्तनौ च१४ विरहे तस्या शोकान्नहि बहिष्कृतौ ।
दाहप्रतिक्रियाभ्यस्तैर्हारकर्पूरचन्दनैः१५ ॥ २२ ॥

१. 'किं तया' ख. २. 'किं' ख. ३. 'मां' ख. ४. 'तनु' ख. ५. 'कृते' ख.

६. 'वज्रसंनिहिता साल-'ख. ७. 'क्लान्ता भीम' ख. ८. 'अभ्यासक्रमागताः' ख. ९. 'विसृष्टमाधुर्ये' ख. १०. 'चित्र-'ख. ११. 'लेख्ये' ख. १२. 'प्रवृद्धरससोष्मभिः ख. १३. 'खलैः' ख. १४. 'तु विरहेऽप्यस्याः' ख. १५. 'न्यस्तैः'ख.