पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
काव्यमाला ।

षष्ठः सर्गः ।

अथ प्रविश्य नगरीमुपास्य पितरौ चिरम् ।
शुकनासं च सोऽध्यास्त कुमारभवनं पुनः ॥ १॥
तत्र कादम्बरीध्याननिरतैकाग्रचेतसः ।
बभूव रतये १नास्य किंचित्स्थास्नु चरिष्णु च ॥ २॥
नाकरोत्प्रियमाहारं नाबोधि मधुरं रसम् ।
न चाद्रियत वासांसि न२ सिषेवे विलेपनम् ॥ ३ ॥
सार्थच्युत ३इवाध्वन्यो यूथभ्रष्ट इव द्विपः ।
वागुरापाशसंरुद्ध४ इव सारङ्गशावकः ॥ ४ ॥
दिवा विभावरीं ध्यायन्निशि वाञ्छन्दिनागमम्५ ।
उदीचीमेव सास्राक्षो वीक्षमाणोऽनिशं दिशम् ॥ ५ ॥
केयूरकादिहायातं ज्ञात्वा मां किं भजेदसौ ।
किं वदेत्पत्रलेखां वा सापि किं वोच्यते तया ॥ ६ ॥
इति नक्तंदिनं ध्यायन्ननवापितनिर्वृतिः७ ।
कालं कियन्तमप्येवं चन्द्रापीडोऽत्यवाहयत् ॥ ७॥
८आकारः संवृतस्त्वीदृगस्य गूढात्मनोऽभवत् ।
यथा तां शून्यतां ९तस्य पितरौ नाधिजग्मतुः ॥ ८ ॥
दिनेष्वथ व्यतीतेषु पत्रलेखा तदन्तिकम् ।
प्रापद्वलाहकाश्वीयनिर्वृत्तपथसौष्ठवा१० ॥९॥
चन्द्रापीडोऽपि११ तां दृष्ट्वा १२समुच्छ्वसितमानसः ।
कादम्बरीमिवामंस्त पस्पर्श च मुहुर्मुहुः ॥ १० ॥
१३अथ विस्रब्धमप्राक्षीद्वद कादम्बरीकथाम् ।
किमस्माकं स्मरत्येषां १४रुषितेहागमेन किम् ॥ ११ ॥

१. 'किंचित्रास्य' ख. २. 'न च स्पर्शविलेपनम्' ख. ३. 'अधन्यो' क. ४. 'संबद्ध' ख. ५. 'दिवागमम्' ख. ६. 'केयूरकोदितं मां च ज्ञात्वा किं चिन्तयेदसौ' ख.

७. 'अलब्धधृतिबन्धनः' ख. ८.'आकारसंवृतिस्तादृग्' ख. ९, 'अस्य' ख. १०. 'पथि' क-ख. ११. 'अथ' ख. १२. 'समुल्लसित' ख. १३. 'ततो' ख. १४. 'रुषितागमनात्कियत्' ख.