पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
काव्यमाला ।


इति चिन्तयतस्तस्य निद्रा सुचिरसंभृता । चकार मुकुलाकारे १चक्षुषी आ निशात्ययात् ॥ ९० ॥ अपरेद्युरथोत्थाय कृतप्राभातिकक्रमः२ । कादम्बरीमहाश्वेते दृष्ट्वा ३लब्ध्वा चिरादिव ।। ९१ ॥ ४तदनुज्ञां तदादिष्टगन्धर्वपरिवारितः । स इन्द्रायुधमारुह्य प्रतस्थे पृतनां प्रति ।। ९२॥ (युगलकम् ) अथ केनाप्युपायेन ५लब्धमार्गमसौ निजम् । संनिविष्टं ६सरस्तीरे स्कन्धावारं व्यलोकयत् ।। ९३ ॥ ७तत्र दृष्ट्वा नृपान्सर्वान्मन्त्रिपुत्र रहस्ससौ । स्ववृत्तान्तविदं चक्रे पत्रलेखां विशेषतः ॥ ९ ॥ निशि तस्यामतीतायामन्येद्युरुदिते रवौ। केयूरकस्तमागत्य८ हेमकूटादभाषत९ ॥ ९५ ॥ कादम्बरी न१० पट्वीति त्वामभीक्ष्णं दिदृक्षते । विस्मृतं शयनीये च शेषहारमुपाहरत् ॥ ९६ ॥ ११केयूरकवचः श्रुत्वा १२समेतः पत्रलेखया । चन्द्रापीडः पुनस्तूर्णं हेमकूटमथागमत् ।। ९७ ।। १३अभिवन्द्य महाश्वेतां श्लाघितागमनस्तया । कादम्बरीमथापश्यत्पत्रलेखापुरःसरः ॥ २८॥ उद्याननलिनीतीरकल्पिते१४ हिममन्दिरे । कदलीदलशय्यान्तर्निषण्णां म्लानविग्रहाम् ॥ ९९ ॥ तदालोकनमात्रेण मुहुराश्वासितेव सा । तत उत्थातुमिच्छन्ती शयानैवास्त तद्गिरा ॥ १०० ॥ ततः कुशलसंप्रश्नसुखमात्रपवित्रिताः। नानानमंविलासार्द्राः प्रावर्तन्त तयोर्गिरः ॥ १०१।।१. 'अक्षिणी' ख. २. 'संध्याविधिक्रमः' ख, ३. 'लब्धे' ख. ४. तदमुज्ञासमाविष्ट' ख. ५. 'लब्ध्वा' क.६. 'नदीतीरे' ख. ७. 'तदा' ख. ८. 'समागत्य' ख. ९. 'अथाब्रवीत्' ख. १०. 'नरपते' ख. ११. 'केयूरवचनं' क. १२. 'संगतः' ख. १३. 'अमिनन्द्य' क. १४. 'पार्श्वकल्पिते' ख.