पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला

गुणोद्द्योतनदीपानां सतां न परमुज्ज्वलम् ।
यावन्मलिनमप्येषां कर्म दृष्टेः प्रसाधनम् ॥ ३ ॥
गुणः कृशोऽपि प्रथते पृथुरप्यपचीयते ।
प्राप्य साधुखलौ चन्द्रः पक्षाविव सितासितौ ॥ ४ ॥
१शक्तिनामाभवद्गौडो २भारद्वाजकुले द्विजः ।
३दार्बाभिसांरमासाद्य कृतदारपरिग्रहः ॥ ५॥
तस्य ४मित्राभिधानोऽभूदात्मजस्तेजसां निधिः ।
जनेन ५दोषोपरमप्रबुद्धेनार्चितोदयः ।। ६ ॥
स शक्तिस्वामिनं पुत्रमवाप ६श्रुतशालिनम् ।
राज्ञः कर्कोटवंशस्य मुक्तापीडस्य भत्रिणम् ॥ ७ ॥
कल्याणस्वामिनामास्य याज्ञवल्क्य इवाभवत् ।
तनयः शुद्धयोगर्द्धिनिर्धूतभवकल्मषः ॥ ८॥
अगाधहृदयात्तस्मात्परमेश्वरमण्डनम् ।
अजायत सुतः कान्तश्चन्द्रो दुग्धोदधेरिव ॥ ९॥
पुत्रं कृतजनानन्दं स जयन्तमजीजनत् ।
७आसीत्कवित्ववक्तृत्वफला यस्य सरस्वती ॥ १० ॥
वृत्तिकार इति व्यक्तं द्वितीयं नाम बिभ्रतः ।
वेदवेदाङ्गविदुषः सर्वशास्त्रार्थवादिनः ॥ ११ ॥
जयन्तनाम्नः सुधियः साधुसाहित्यतत्त्ववित् ।
सूनुः समुदभूत्तस्मादभिनन्द इति श्रुतः ॥ १२ ॥ (युग्मम्)
काव्यविस्तरसंधानखेदालसधियः प्रति ।
तेन कादम्बरीसिन्धोः कथामात्रं समुद्धृतम् ॥ १३ ॥

१. 'शक्तिर्नामा' ख. २. 'कुलो ख. ३. दार्वाभिसारः कश्मीरदेशे कश्चन प्रामोऽस्ति, यो राजतरङ्गिण्यामपि बहुषु स्थलेषु वर्णितः, ख-पुस्तके, काशीविद्यासुधानिधिमुद्रिते च पुस्तके दीर्घाभिसारं' इति पाठोऽस्ति. ४. मित्रः सूर्योऽपि. ५. दोषा

रात्रिरपि. ६. 'श्रुतिशालिनम् ख. ७. 'व्यक्ता कवित्व-' ख... 'धियं प्रति ख.