पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२
काव्यमाला ।

तत्रेन्द्रायुधमानीय संयम्य निचुले क्वचित् ।
महाश्वेतोदिते देशे पर्णशय्यामकल्पयत् ॥ २२ ॥
१तस्यां तस्य निषण्णस्य श्रान्तस्यापि २यथाश्रुताम् ।
कथामाश्चर्यबहुलां तामेव ध्यायतश्चिरम् ॥ २३ ।।
३पुनश्चिन्तयतः सेनां वैशम्पायनमेव च ।
पत्रलेखां च सा रात्रिर्गता प्रायेण जाग्रतः ॥ २४ ॥
इन्द्रायुधस्तु४ बाष्पार्द्रां महाश्वेतामुखे दृशम् ।
सप्रत्यभिज्ञमश्वोऽपि भृशं५ मानुषवद्ददौ६ ॥ २५ ॥
प्रयातायां तु थामिन्यां कृतमाभातिककिये।
समाधेरुत्थितां बुद्ध्वा महाश्वेतां ८तदन्तिकम् ॥ २६ ॥
चन्द्रापीडे प्रविष्टेऽथ नातिदूरोदिते९ रवौ ।
सगन्धर्वकुमारासौ ततस्तरलिकाययौ ॥ २७ ॥
सा प्रविश्य महाश्वेतां प्रणिपत्योपविश्य च ।
सिद्धार्थासीति तत्पृष्टा १०वलितग्रीवमब्रवीत् ॥ २८ ॥
त्वत्संदेशं निशम्योक्तं यत्तया भर्तृदारिके।
तत्त्वं११ तच्छासनायातकेयूरकमुखाच्छृणु ॥२९॥
अथ केयूरकः प्राह नानभिज्ञासि चेतसः ।
खस्य स्वमेव १२चेदं ते मन्मनः कि परीक्षसे ।॥ ३०॥
१३अथवा भूमिरस्याहमुपालम्भस्य भूयसः।
तपोवननिवासिन्यां १४त्वयि स्वगृहवर्तिनी ॥ ३१ ॥
आकर्ण्य तव संदेशवचस्तरलिकामुखात्१५ ।
एष ते प्रतिसंदेशः प्रियसख्या निवेदितः ॥ ३२॥

१. 'तस्य शय्यानिषण्णस्य' ख. २. 'यथातथा' ख. ३. 'पुनःपुनर्महाश्वेताम्' ख.

४. च वाहाम्यो' ख. ५. 'दृष्टिं' ख. ६. 'दधौ' क... 'शर्वर्यां' ख... 'तदन्तिके' ख. ९. 'दूरं गते' ख. १०. 'चलित-' ख. ११. 'तच्च तच्छासनाकारि' ख. १२. 'चेतस्ते' ख. १३. 'भूमिर्वैतादृशस्याहं' ख. १४. 'त्वय्यहंगृहवासिनी' ख. १५. 'वाचः' क.