पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०
काव्यमाला ।

तातेनैत्य ततः प्रभृत्यहमिहासीनाथ१ नेतुं गृहं
यत्नेनापि न पारितेति २सुचिरं स्थित्वा गतः स्वान्गृहान् ॥१२५||

इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
चतुर्थः सर्गः।

पञ्चमः सर्गः।

इत्यावेदितनिर्व्याजनिजवृत्तान्तविस्तरा३ ।
विरराम महाश्वेता निःश्वासग्लपिताधरा ॥१॥
चन्द्रापीडस्तु तध्ध्यायन्मनोभवविजृम्भितम् ।
सकम्पविस्मयोऽप्यन्तस्तामवोचत४ सान्त्वयन् ॥ २ ॥
मया ५ते चिरवृत्तोऽपि परिणाममपश्यता ।
शोकः प्रत्यग्रतां नीतः ६कौतुकाविष्टचेतसा ॥ ३ ॥
सा त्वमर्हसि कल्याणि न शोकं कर्तुमीदृशम् ।
आश्वासितासि७ देवेन नूनं चन्द्रमसा स्वयम् ॥ ४ ॥
कोऽन्यस्तथाविधाकारस्तच्छक्तिमण्डलात्ततः ।
निर्गत्य तत्रैव विशन्निशि संभाव्यते नरः ॥ ५ ॥
श्रूयन्ते गतयश्चित्रा देवतानामनेकशः।
८वरशापतपःशक्तियोगवैचित्र्यनिर्मिताः ॥६॥
श्वेतकेतुश्च तस्यास्ते९ प्रजापतिसमः पिता ।
नास्त्येव तस्य तपसामसाध्यं१० नाम किंचन ॥ ७॥
इत्यादियुक्त्युपन्यासैरितिहासनिदर्शनैः११ ।
महाश्वेतां समाश्वास्य पुनः पप्रच्छ तामसौ ॥ ८॥
सा ते तरलिका नाम विस्रम्भनिभृता सखी ।
गता भगवति क्वाद्य नहि सा त्वां विमुञ्चति ॥ ९॥

१. 'एवं' ख. २. 'स चिरं' क. ३.'वृत्तान्तबहुविस्तरा' ख. ४. 'अथोवाच' ख. ५. 'तव मनोवृत्तेः' क. ६. 'कौतुकाक्षिप्त' क. ७. 'आश्वासिता तदा तेन' क. ८. 'दान' क. ९. 'असौ क.१०. 'अवश्यं' ख. ११. 'इतिहासैः'ख.