पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः
३९
कादम्बरीकथासारः

चन्द्रापीडोऽथ तामाह १बाष्परुद्धविलोचनः ।
आस्तां न शक्यते वक्तुं श्रोतुं २चान्यदतः परम् ॥ ११७ ।।
कथमप्युपसंहृत्य शोकावेगं तु सावदत् ।
किमतः परमस्त्यन्यद्वाच्यं श्रोतव्यमेव वा३ ॥ ११८ ।।
किं तु क्लेशाय येनाशालेशेन हतजीवितम् ।
राजपुत्र बिभर्मीदं तदाश्चर्यं ब्रवीमि ते ॥ ११९ ॥
तदा तस्यातितीव्रस्य दुःखभारस्य ६तादृशी ।
न काचिन्मरणादन्या मयाग्राहि प्रतिक्रिया ।। १२० ।।
मरणव्यवसायनिश्चला कृतवत्यस्मि च संविधानकम् ।
निरियाय च चन्द्रमण्डलात्पुरुषः कोऽपि हिमोपमद्युतिः ॥ १२१ ॥
सोऽवतीर्य गगनान्महीतले तं निधाय भुजपञ्जरान्तरे ।
उत्पतन्दिवभुदारया९ गिरा मामवोचत पितेव सान्त्वयन् ॥ १२२ ॥
विरम १०मरणोद्योगादस्माप्रियेण तवामुना
पुनरपि महाश्वेते वत्से भविष्यति संगमः ।
इति गिरमहं तस्माच्छ्रुत्वा ससंग्रमविस्मया११
किमिदमिति तं तत्रापृच्छं प्रसृत्य कपिञ्जलम् ॥ १२३ ॥
प्रियसस्वमपहृत्य क्वाधुना गच्छसीति
स्फुरितविकटकोपाटोपमुक्तोर्ध्वदृष्टिः१२ ।
मम वचनमदत्त्वा किंचिदेवातिवेगा
कृतपरिकरबन्धः सोऽप्यगादन्तरिक्षम्१३ ।। १२४ ॥
पश्यन्त्यां मयि ते त्रयोऽपि विविशुः शीतत्विषो मण्डलं
तत्संप्रत्ययसंहृतोचितविधिः १५सहं श्रितेदं व्रतम् ।

१. 'बाष्पैः' क. २. 'वा' ख. ३. 'च' ख. ४. 'आशाबन्धेन' ख. ५. 'दुःखदावस्य' ख. ६. 'तादृशः ख. ७. 'निश्चयं' ख. ८.'महीतलं' क. ९. 'उदात्तया'

ख.१०. 'मरणोपायात्' ख. ११, 'विस्मयात्' क. १२. 'मुक्तार्द्र-'क. १३. अन्तरिक्षे' क. १४. 'प्रत्यक्षं' ख. १५. 'सास्मि' ख.