पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
काव्यमाला ।


अव्यक्तमिव चाश्रौषं कानने रुदितध्वनिम् ।
तेन चोत्पन्नशङ्काहमगच्छमधिकत्वरम्१ ॥ १०५ ।।
पदानि कतिचिद्गत्वा हा वयस्य तपोनिधे ।
पुण्डरीक क्व यातोऽसि २शून्यं कृत्वा जगत्रयम् ॥ १०६ ।।
हा हतोऽस्मि विलीनोऽस्मि दग्धोऽस्मि करवाणि किम् ।
गत्वा तातस्य वक्ष्यामि श्वेतकेतोः किमग्रतः ॥ १०७॥
३अयि पापे महाश्वेते न तुष्टास्यक्षमालया।
हृता मे सुहृदोऽमुष्य प्राणवृत्तिरपि त्वया ॥१०८॥
वयस्य देहि मे वाचं न जीवामि त्वया विना ।
ततोऽशृणवमित्यादिविलपन्तं कपिञ्जलम् ॥१०९॥ (४चक्कलकम् )
अथ ५प्रवेषमानाङ्गी विसंस्थुलपदक्रमा ।
केनाप्युत्क्षिप्य नीतेव तं प्रदेशमयाशिषम् ॥ ११०॥
गत्वा तमहमद्राक्षं ६तत्क्षणोत्क्रान्तजीवितम् ।
किं चिरेणागतासीति रुषित्वेव तथा स्थितम् ॥ १११ ॥
एतावदुक्त्वा ७मूर्छाधिं स्ववृत्तान्तमतः परम् ।
विवक्षन्तीव सा कन्या निपपात शिलातले ॥११२ ॥
प्रनष्टचेतनां चैनां चन्द्रापीडोऽवलोकयन्८ ।
प्रश्नकारिणमात्मानं कृतागसममन्यत ॥ ११३ ।।
ससंभ्रमं समुत्थाय कदलीदलमारुतैः ।
तोयैश्च शिशिरखच्छैः९ संज्ञामेनामजिग्रहत् ।। ११४ ॥
१०अवाप्य चेतनामेषा स्मृत्वा तद्वासनं निजम् ।
११तदेवानुभवन्तीव रुरोद विललाप च ॥ ११५॥
तरूणामप्यभज्यन्त हृदयानि १२तदा शुचा ।
१३प्रतिशब्दनिभेनोच्चैः ककुभोऽप्यरुदन्निव ।। ११६ ॥

१. 'अधिकज्वरा' क. २. 'शून्यीकृत्य' क. ३. 'अहो' क. ४. 'कलापकं चतुर्भिः'

ख. ५. 'प्रकम्पमानाङ्गी विसंष्ठुल' ख. ६. 'तत्क्षणात्क्लान्त' क. ७.'मूर्च्छार्ता' क. ८. 'व्यलोकयत्' ख. ९. शिशिरैः' ख. १०. 'अवाप्तचेतना चासौ' ख.११. 'तथैव' क. १२. 'यतस्तदा' क. १३. 'प्रतिशब्देन चैवोच्चैर्दिशोऽपि रुरुदुश्चिरम्'ख..