पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
काव्यमाला ।

त्राता देवी चिरं भर्तृदारिके गम्यतामिति ।
ततः प्रतिनिवृत्तायां मयि १तं स सखावदत् ।। ५७ ।।
वयस्य किमिदं चेतस्तव विप्लुतमीदृशम् ।
हृतामप्यनयाज्ञासीरक्षमालां न कन्यया ॥ ५८ ॥
हृता नामेयमनया हृदयं ननु रक्ष्यताम् ।
ततोऽसौ पुनरागत्य कृतकोपमिवावदत्२ ।। ५९॥
अपहृत्याक्षमालां मे क्व चौरि ननु गम्यते ।
अथ मन्दं विहस्येव भयास्य निहिता करे ।। ६०॥
३अवमुच्याक्षमालेति कण्ठान्मुक्तावली ४निजात् ।
साप्यलक्ष्यत नानेन मन्मुखासक्तदृष्टिना ॥६१॥ (युगलकम् )
सखीभिरपि मे दृष्टमिदं चापलमित्यहम्५ ।
किंचित्संजालज्जेव ६सरसस्तीरमागमम् ॥६२ ।।
७अत्राहमस्वतन्त्रैव ८क्षणं स्नात्वा यथातथा ।
९अगच्छमम्बया साकं तद्गुणाध्यायिनी गृहम् ।। ६३ ।।
गत्वा सवेदनास्मीति विसृज्य सकलाः सखीः ।
प्रविश्यकाकिनी गेहमासं मोहविसंस्थुला ॥६॥
क्व गतास्मि १०किमुक्तास्मि तेन कोऽसावहं च का ।
किमिदं कः प्रकारोऽयमिति नाज्ञासिर्ष तदा ।। ६५॥
मुहूर्तादेव११ ताम्बूलकरङ्कग्राहिणी मम ।
प्रिया तरलिका नाम प्रविश्येदमथाब्रवीत् ॥ ६६ ॥
कर्णे मुनिकुमारेण कृता ते येन मञ्जरी ।
त्वय्यागतायां पृष्टास्मि खरूपं तेन तावकम् ।। ६७ ॥
तच्छ्रुत्वा च स्वयं तेन लिखित्वा वस्त्रपट्टिका ।
एकाकिन्यै त्वया तस्यै देयेत्युक्त्वा समर्पिता ।। ६८ ॥

१. 'तस्य' ख. २. 'अब्रवीत्' ख. ३. 'मुक्तेयं' क. ४. 'निजा' क. ५. 'उदकैः'

ख. ६.'सरस्तटमुपागमम्' ख. ७. 'तत्र' ख. ८.'मुहुः' ख. ९. 'अगच्छं' इत्यादिसार्वश्लोकः ख-पुस्तके नास्ति. १०. 'किमायाता दृष्टः' ख. ११. 'इव' ख.