पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः
३३
कादम्बरीकथासारः

पुण्डरीकसरः २स्नातुमगमत्स कदाचन ।
नित्यं संनिहिता तत्र लक्ष्मीरेनं व्यलोकयत् ।। ४५ ।।
सा तदालिङ्गनेनेव दर्शनेनैव केवलम् ।
पुण्डरीके कृतार्थत्वमवाप स्वासनीकृते ॥ ४६॥
उदपादि ३तदैवास्य कुमारः स तया श्रिया ।
तव पुत्रोऽयमित्युक्त्वा न्यवेदि श्वेतकेतवे ॥४७॥
सोऽपि योगदृशा दृष्ट्वा यथावत्सुतमग्रहीत् ।
नाम ४जन्मोचितं चास्य पुण्डरीक इति व्यधात् ॥ ४८॥
योजयामास संस्कारैरेनं मुनिजनोचितैः ।
अतीते बालभावे च न्ययुङ्क्त तपसे पिता ॥ ४९॥
अयं स पुण्डरीकस्ते वर्णितः शृणु मञ्जरीम् ।
चतुर्दशीति ६कृत्वाद्य प्रस्थितोऽयं शिवालयम् ॥ ५० ॥
व्रजतो नन्दनेनास्य७ वनदेवतया स्वयम् ।
त्वदाकृतेरलंकारस्तुल्योऽयमिति सादरम् ॥५१॥
पारिजातद्रुमादेषा दुग्धोदधिसमुद्भवात् ।
आदाय मञ्जरीकर्णेऽनिच्छतोऽपि निवेशिता ॥५२॥ (युगलकम्)
इति तस्मिन्वदत्येव चपले गृह्यतामियम् ।
किमनेन तव प्रश्नलोभेनेत्यभिधाय माम् ॥ ५३॥
अनायि मुनिना तेन सा सुरद्रुममञ्जरी ।
अपनीय निजात्कर्णान्मम कर्णावतंसताम् ॥५४॥ (युगलकम् )
मत्कपोलतलस्पर्शप्रकम्पतरलाङ्गुलेः ।
तेन९ प्रस्खलिता हस्तादक्षमाला न लक्षिता ॥ ५५ ॥
अप्राप्तैव च सा भूमिं गृहीता१० सहसा मया ।
११अस्मिन्नवसरे छत्रप्राहिणी मामवोचत ॥ ५६ ॥

१. 'पुण्डरीकं' ख. २. 'अयासीत्' ख.३. 'अथ' ख. ४. 'जन्मानुगं' ख. ५. 'अतीव' ख. ६. 'मत्वाय' क. ७. 'चास्य' ख. ८. 'तनुग्राहखेदेन' ख. ९. 'प्रश्यन्ती

तेन नाज्ञायि स्वाक्षमाला निजात्करात' ख. १०. 'अग्राहि' ख. ११. 'तस्मिन्' ख. का०४