पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः
३१
कादम्बरीकथासारः

हंसो गन्धर्वराजस्तामुदूहे तुहिनप्रभाम् ।
१ततो यथार्थं नामाप सर्वथा हंसगामिनी ।। २१॥
चिरसंभृतविस्रम्भनिर्भरं गृहवासिनोः ।
तयोरुदभवत्सूनुरेकोऽपि न महात्मनोः ॥२२॥
अहं तु मन्दभाग्यैका कन्या दुष्कृतकारिणी।
उदभूवं तयोरस्य दुःखमारस्य २भाजनम् ॥२३॥
अनपत्यतया तातो मज्जन्म सुतजन्मवत् ।
अभ्यनन्दत्कृतानन्दः३ कृतोदारमहोत्सवः ॥२४॥
देहच्छायामिमां वीक्ष्य २तातः सोमक्रमागताम् ।
चक्रे वर्णानुरूपं स महाश्वेतेति नाम मे ॥ २५॥
साहं पितृगृहे बाला वल्लकीव कलस्वना ।
संचरन्ती स्वबन्धूनामङ्कादङ्कमहर्निशम् ॥ २६ ॥
अनवाप्तरसास्वादस्नेहादिद्वन्द्वसंततिः।
अत्यवाहयमक्लेशपेशलस्थिति शैशवम् ॥ २७ ॥ (युगलकम् )
अथ बाल्यात्परं ५प्रापमहं नानारसास्पदम् ।
मनोभवविकाराणामेकमायतनं वयः ॥२८॥
कदाचिदथ रम्येषु मधुमासदिनेष्वहम् ।
अच्छोदसरसि खातुमागतेह६ सहाम्बया ॥ २९॥
अदृष्टपूर्वामन्यत्र विभूतिमिह७ माधवीम् ।
सखीभिः सह पश्यन्ती कानने व्यचिरं चिरम् ॥ ३०॥
८एकस्मिंस्तु प्रदेशेऽन्यपुष्पगन्धाभिभाविनम् ।
अभ्यजिघ्रमनाघ्रातपूर्वमामोदमद्भुतम् ॥ ३१ ॥
तस्य ९प्रभवजिज्ञासारसेन विहितत्वरा ।
नातिदूरं ततो गत्वाऽपश्यं मुनिकुमारकम् ॥ ३२ ॥

१. 'यतो यथार्थतामाप' क. २. 'भागिनी' क. ३. 'धृतानन्दः' क. ४. 'ततः'क.

५. 'प्राप्तं मया नानारसोचितम्' ख. ६. 'अस्मि' ख. ७. 'मञ्जरीमहमार्तवीम्' ख. ८. 'कस्मिंश्चिदपि देशे' ख. ९. 'प्रभाव' ख.