पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
काव्यमाला ।

असौ चिरं रुदित्वा १तु वल्कलोन्मृष्टलोचना ।
दीर्घमुष्णं च निःश्वस्य व्याहर्तुमुपचक्रमे ॥ ९॥
राजपुत्र किमेतेन शोकैकवसतेर्मम ।
पापाया मन्दभाग्याया वृत्तान्तेन श्रुतेन ते ॥ १० ॥
तथापि यदि ते चित्तं कुतूहलवशीकृतम् ।
तदिदं वर्ण्यते सर्वमाकर्णय यथाक्रमम् ॥ ११ ॥
सुप्रसिद्धमिदं तावत्तव श्रुतिपथं गतम् ।
यत्सन्त्यप्सरसो नाम सुरसद्मनि कन्यकाः ॥ १२ ॥
चतुर्दश च तद्वंशाः पृथक्पृथगवस्थिताः ।
सोमामृतसमीरार्कदक्षकन्यादिसंभवाः२ ॥ १३ ॥
दक्षकन्योद्भवं तेषु गन्धर्वाणां कुलद्वयम् ।
कन्ये ३मुनिररिष्टेति४ द्वे दक्षस्य बभूवतुः ॥ १४ ॥
तत्र चित्ररथो नाम गन्धर्वाणामधीश्वरः ।
मुंनेः५ श्रुतयशाः पुत्रश्चित्रसेनादिपूर्वजः ॥ १५ ॥
तुम्बुरुप्रभृतीनां तु ज्येष्ठोऽरिष्टासुतः कृती ।
हंसाभिधानो गन्धर्वराजः प्रथितपौरुषः ॥ १६ ॥
अकृत्रिममनुत्पन्नमन्युकालुष्यदूषणम् ।
रूढं६ परस्परं प्रेम तयोर्गन्धर्वराजयोः ॥ १७ ॥
इतश्च नातिदूरेऽस्ति नानारत्नोज्ज्वलो गिरिः।
हेमकूट इति ख्यातः स निवासस्तयोर्द्वयोः ॥ १८ ॥
तस्मिन्वसन्त्यसंख्यातास्तद्भजस्तम्भसंश्रिताः ।
गन्धर्वास्तौ७ च विस्रम्भभूमिर्जम्भद्विषः ८परा ॥ १९ ॥
अथ यत्सोमसंभूतमेकमप्सरसां कुलम् ।
गौरी नामोदभूत्कन्या तस्मिन्प्रतिकृतिर्विधोः९ ॥२०॥

१'च'ख. २ 'मन्वादि' ख. ३. 'मतिः'क. ४. 'च रिष्टेति' ख. ५. 'मतेः'

क. ६. 'गाढं' ख. ७. 'ते' क. ८.'पुरा' क. ९.'श्रियः' ख.