पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
काव्यमाला

पन्था निरूपितो नायमाविष्टेनेव धावता ।
न चात्र लभ्यते मर्त्यो मम मार्गस्य देशिकः१ ॥ ७३ ॥
श्रूयते किल वर्षस्य भारतस्यावसानभूः ।
कैलाससंनिकृष्टयमिह मर्त्यस्य का कथा ॥ ७४ ॥
वने पर्णतृणाकीर्णे पादमुद्राश्च वाजिनः ।
न २स्युर्यदनुसारेण यास्यामि शिबिरं ३निजम् ॥ ७५ ॥
केवलं दक्षिणामाशां पुरस्कृत्य यथातथा ।
गन्तव्यं किं तु मध्याह्नसमयोऽयमुपस्थितः ॥ ७६ ॥
अनुभूतोऽतिमात्रं४ च खेदस्तदिह सांप्रतम् ।
लब्ध्वा कुतोऽप्यपस्ताभिर्यास्यामि विगतश्रमः ॥ ७७ ।।
५इति संचिन्त्य पानीयमन्वेषितुमितस्ततः ।
परिभ्रमन्धननिग्धं शाखिनां ६खण्डमैक्षत ॥ ७८ ।।
ततस्तदनुकूलेन पथा गच्छन्समीरणैः ।
आह्लाद्यत नवोत्फुल्लकमलामोदवाहिभिः ॥ ७९ ॥
मत्तद्विपदासक्तमृणालदलदन्तुरम्७ ।
स पन्थानमश्रापश्यदम्भसामनुमापकम् ।। ८० ॥
तेन गत्वागखण्डस्य८ मध्ये जलधिसंनिभम् ।
अदृष्टापारपर्यन्तमालुलोके महत्सरः ॥ ८१ ॥
तदालोकनमात्रेण दूरादपगतक्लमः९ ।
प्राप्य तत्पुलिनोपान्तं वाजिनोऽवततार सः ॥ ८२ ॥
कृत्वापनीतपर्याणं तं स्थलीलुठितोत्थितम् ।
गृहीतशाद्वलग्राममाप्लुताधूतकेसरम्१० ॥ ८३ ॥
उत्तार्य सरसस्तीरतरौ संयम्य वाजिनम् ।
क्षिप्त्वासिधेनुलूनानि तृणान्येतस्य चाग्रतः ॥ ८४ ॥

१. 'दैशिकः' क. २. 'अनुमानेन' क. ३. 'शनैः' ख. ४. 'अतिन्मात्रेण' ख.

५. 'इत्थं विचिन्त्य' ख. ६. 'षण्डं' क. ७. 'मदासिक्त' क. ८. 'षन्डस्य' क. वृक्षसमूहस्येत्यर्थः. ९. 'श्रमः' ख. १०. 'आप्लुतोद्भूत' क.