पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ सर्गः]
२५
कादम्बरीकथासारः

या च कैलाससीमान्तर्भूर्नितान्तममनोरमा ।
तस्यां दिग्विजयश्रान्तः कियतोऽप्यास्त२ वासरान् ।। ६२ ।।
एकदा तु३ स तत्स्थानादारुह्येन्द्रायुधं वने ।
मृगयानिर्गतोऽपश्यत्किंनर्या सह किंनरम् ॥ ६३ ॥
आलोक्य ४कौतुकाकृष्टदृष्टिरश्वमुखौ च तौ।
आदित्सुःप्रेरयामास तावेव प्रति वाजिनम् ॥ ६४ ।।
अपूर्वपुरुषालोकत्रासात्कैलासकंदरम् ।
प्रवेष्टुकामौ ५महता वेगेनानुससार तौ ।। ६५ ॥
पार्ष्णिप्रहरणाभ्यासग्राहितोदग्ररंहसा६ ।
पञ्चयोजनमाना७ भूस्तेनाश्वेन व्यलङ्घ्यत ।। ६६ ॥
तौ च पर्वतमारूढावग्रतस्तस्य८ किंनरौ ।
ततस्तंद्ग्रहणाकाङ्क्षा हृदयादुत्ससर्ज सः ॥ ६७ ।।
अशक्तोदनुसर्तुं१० च कश्चित्परिजनो न तम् ।
तार्क्ष्येणाप्यनुगम्येत धावन्निन्द्रायुधः कुतः ॥ ६८ ॥
अथ वल्गां समाकृप्य श्रमखेदार्द्रविग्रहम् ।
दृष्ट्वैकाकिनमात्मानं श्वसन्तं च तुरंगमम् ॥ ६९ ।।
निर्वर्णयंस्तमुद्देशं ११मानुषाणामगोचरम् ।
विहस्यैवात्मनात्मानं सानुतापमचिन्तयत् ॥ ७० ॥
अहो किमपि मे मौर्ख्यमस्थानाभिनिवेशिनः ।
यदात्मा १२बालकेनेव व्यर्थमायासितो मया ॥ ७१ ।।
अगृहीतेन को१३ वार्थः कोऽर्थः प्राप्तेन वामुना१४ ।
किंनरद्वितयेनेति मया मूढेन नेक्षितम् ।। ७२ ।।

१. 'याथ' क. २. 'अध्यास्त' क. ३. 'तत्स्थ एवासौ' क. ४. 'कौतुकाविष्ट-'क.

५. 'सहसा' ख. ६. 'उदार-'क. ७. 'मात्रा' क. ८.'पश्यन्निःश्वस्य' क. ९.'ग्रहणे काङ्क्षा' ख. १०. 'उपसर्तुं' क. ११. 'मनुष्याणां कथातिगम्' क. १२. 'दारकेणेव' क. १३. 'कोऽमर्थः' क. १४. 'पुनः' क.