पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
काव्यमाला

इन्द्रायुधमथारुह्य पौरजानपदाशिषः ।
शृण्वन्नगर्याः पूर्वेण द्वारेण निरियाय सः ॥ ५० ॥
ततोऽनुगम्यमानोऽसौ बलाहकनिवेदितैः ।
सहस्रसंख्यैः १क्षितिपैरुल्लसच्छत्रचामरैः ॥५१॥
वैशम्पायनमेकत्र पार्श्वे श्वेताश्ववर्तिनम् ।
अन्यत्र पत्रलेखां च पश्यन्नश्वतरीस्थिताम् ।। ५२ ॥
तस्मिन्नहनि स स्तोकं २प्रस्थायोच्छ्रिततोरणम् ।
चित्रं निवासमध्यास्त ३सिप्राकूले ४प्रकल्पितम् ॥५३॥ (तिलकम् )
अथापरेद्युरुत्थायाशेषाभरणभूषितः ।
प्रावर्तत प्रबन्धेन प्रस्थातुमतुलोद्यमः ।। ५४ ।।
५पीडयन्नथ सैन्येन पातालतलवासिनः ।
रजसा च तदुत्थेन स्थगयन्गगनस्थितान् ॥ ५५ ॥
नमयन्नुन्नतान्भूपानानतान्परिपालयन्६ ।
७अवशानुत्खनन्कांश्चिदुखातान्प्रतिरोपयन् ।। ५६ ।।
विश्वासयन्नविश्वस्तान्संरक्षञ्शरणागतान् ।
८दस्यूनुत्सादयन्दण्डैः साधूनसंमानयन्धनैः ।। ५७ ।।
ब्राह्मणेभ्यो ददाद्ग्रामान्कुर्वन्देवकुलावलीः ।
९नवानि निजचिह्नानि १०तत्र तत्र प्रवर्तयन् ॥ ५८ ॥
वर्षत्रितयमात्रेण समग्रामर्णवावधिम् ।
स बभ्राम प्रबन्धेन मांधातेव वसुंधराम् ॥ ५९॥ (कुलकम् )
जिगाय प्रथमं प्राचीं दिशं तदनु दक्षिणाम् ।
११तः प्रतीचीं पश्चाच्च प्रतापनिधिरुत्तराम् ।। ६० ।।
अथ हेमजटाख्यानां किरातानां निकेतनम् ।
स सुवर्णपुरं १२जित्वा दण्डं जग्राह हेलया ॥ ६१ ॥

१. 'अलस' क. २. 'प्रस्थानोच्छ्रित-'क. ३. 'प्राक् प्राक्वूले' ख. ४. 'अत्र कम्पितम्' क.५. 'इव' ख ६. 'नतांश्च'ख. ७. 'अवश्यान्' ख. ८.'उत्सारयन्' क.

९. 'बनानि' ख. १. 'यत्र तत्र' क.११. 'ततश्च पश्चिमां शूरः' क. १२. 'गत्वा' ख.