पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ सर्गः]
२३
कादम्बरीकथासारः

स त्वं न बञ्चयसे धूर्तैर्न साधुभिरुपेक्ष्यसे ।
यथा न २बाध्यसे कामैः प्रयतेथास्तथा३ सदा ॥ ३८॥
कामं भवान्प्रकृत्यैव धीरः पित्रा च संस्कृतः ।
त्वद्गुणेष्वतिसंतोषो४ मुखरीकुरुते स्म५ माम् ॥ ३९ ॥
युवराज धुरं पित्रा कल्पितामुद्वह स्थिराम् ।
विजितामपि चानेन पुनर्जय वसुंधराम् ॥ ४० ॥
इत्युक्त्वा विररामासौ तत्कल्याणपरायणः ।
चन्द्रापीडस्तु तद्वाग्भिरलंकृत इवाभवत् ।। ४१ ।।
अथ पुण्येऽहनि स्नातं विधिवत्कृतमङ्गलम् ।
यौवराज्ये प्रियं पुत्रमभ्यषिञ्चन्महीपतिः ।। ४२ ।।
अभिषेकोत्सवस्तस्य जन्मलाभोत्सवादपि ।
अधिकः सर्वलोकस्य बभूवानन्दवर्धनः ।। ४३ ॥
सर्वाभ्यो दिग्भ्य आजम्मुर्गृहीतोपायना नृपाः ।
द्विजाश्च तुतुषुः ६प्राप्तगोमूकनकदक्षिणाः ।। ४४ ॥
७अन्यत्राहनि दैवज्ञश्लाघ्ययोग्यगुणान्विते ।
ददौ दिग्विजये यात्रां युवराजो नृपाज्ञया ॥ ४५ ॥
कृतप्रस्थानहोमोऽसौ विधिज्ञेन पुरोधसा ।
शस्त्रास्त्रचक्रमभ्यर्च्य शास्त्रोक्तैर्मन्त्रविस्तरैः ॥ ४६॥
८कृतस्वस्त्ययनो विप्रैः प्रचुरस्वर्णतोषितैः ।
९यत्नरुद्धास्रया मात्रा कृतप्रस्थानमङ्गलः ॥ ४७ ।।
शङ्खदुन्दुभिनिर्धोषमुखरीकृतदिङ्गुरवः ।
स्तुतस्तारं पठद्भिश्च सूतमागधबन्धिभिः ॥४८॥
स्रग्विलेपनदीपादिसंभारार्चितदैवतः ।
पितरौ शुकनासं च प्रणम्य निरगाद्गृहात् ॥४९॥ (चक्कलकम्)

१. 'यथा न' क. २. 'आक्रम्यसे' क. ३.'तथातथा' ख. ४. 'अपि' ख.५. हि'ख.

६. 'प्राप्तबहुसर्वस्व-' क. ७. 'अन्याहनि च' क. ८. 'गीत-'ख. ९. 'रुद्धाश्रुको' ख.