पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
काव्यमाला

लक्ष्मीर्नाम १परं पुंसामन्यथाभावकारणम् ।
विरलास्ते विकाराय न येषां तत्परिग्रहः ॥ २७ ॥
पुष्णाति तीब्रमूष्माणं हिनस्ति २व्यक्तवादिताम् ।
करोति ३भक्तविद्वेषमसमः श्रीकृतो ज्वरः ॥ २८ ॥
न पश्यन्ति न शृण्वन्ति ४नापेक्षन्ते हिताहितम् ।
न विद्मः ५किं नु चेष्टन्ते कष्टं श्रीविप्लुता नराः ॥ २९ ॥
६क्रमागतेति नैतस्यामाश्वासः कोऽपि विद्यते ।
ह्योऽपि यत्रोषिता ७लक्ष्मीस्तत्रैवाद्य न दृश्यते ॥ ३० ॥
८वातरक्ताभिभूतेव भिन्नपादेव कण्टकैः।
लक्ष्मीर्निधातुं शक्नोति न क्वचिन्निर्भरं पदम् ॥ ३१ ॥
श्रीः सपत्नीमिव द्वेष्टि दृष्टिं सत्पथवर्तिनीम् ।
तां विना ९यत्र तत्रैव पतन्त्यन्धा इवेश्वराः ॥ ३२ ॥
सत्पथस्योपदेष्टारस्तेषां प्रविरला नराः ।
१०धूर्तैरेते हि भुज्यन्ते हृदयानुप्रवेशिभिः ॥ ३३ ॥
आपातरमणीयेषु विषयेषु निरर्गलम् ।
तैरेव हि प्रवर्त्यन्ते मुखामाधुर्यपण्डितैः ॥ ३४ ॥
धूर्तप्रतारिताश्चैते विषयासक्तचेतसः ।
अकस्मात्प्रलयं यान्ति गीतरक्ता मृगा इव ।। ३५॥
विषयेष्वतिकष्टोऽयं विषयः स्त्रीति नाम यः ।
जीवत्यन्यैः किलाकृष्टस्तेनीकृष्टो११ न जीवति ॥ ३६ ॥
खलेष्वकृतविस्रम्भो१२ विषयेष्वनिमग्नधीः ।
साधुष्वभिमुखो१३ नित्यं महतीं श्रियमश्नुते ॥ ३७ ॥

१. 'ज्वर:' ख. २. 'व्यक्ति' ख. ३. 'भक्ति' क. ४. 'नावस्यन्ति' क.५. 'कविचेष्टन्ते' क. ६. 'क्रमागतो न चैतस्यां' ख. ७. 'तत्राद्यैव' ख. ८. 'वातेरिताभिभूते

च' क. ९. 'येऽत्र मोहाब्धौ' क. १०. 'धूतैरेव हि दुष्यन्ते' क. ११. 'तदाकृष्टो' क. १२. अकृतसंरम्भो' क. १३. 'अभिमतो' ख.