पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ सर्गः]
२१
कादम्बरीकथासारः

१सुसंनिवेशमालोक्य २रेमे तत्र चिराय सः ।
स्थितिमिन्द्रायुघस्यापि स्ववासे पर्यकल्पयत् ॥ १५ ॥
३ततः स्नातानुलिप्ताङ्गं कृताहारं सुखस्थितम् ।
मात्रा विसृष्ट ४आगत्य कच्चुकी तमभाषत ॥ १६ ॥
इयं हि पत्रलेखाख्या ५कुलूतेश्वरकन्यका ।
केनापि दैवयोगेन परिभ्रष्टा पितुर्गृहात् ।। १७ ॥
बालैव वर्धिता देव्या स्वयमन्तःपुरे निजे ।
योग्या सकलविस्रम्भभूमिस्ते पार्श्ववर्तिनी ॥ १८ ॥
मत्वेति देव्या प्रहिता कुमार प्रतिगृह्यताम् ।
इत्युक्त्वोपाहरत्कन्यां विनीतां प्रियदर्शनाम् ॥१९॥ (तिलकम्)
सा तु तेनार्पिता कन्या ततः प्रभृति तं तथा ।
असेवत यथा चास्य६ निजं७ चित्तामिवाभवत् ॥ २० ॥
चकार तां च ८ताम्बूलकरङ्कस्याधिकारिणीम् ।
तुतोष च गुणैरस्याः शीलाचारनयादिभिः ॥ २१ ॥
कियत्स्वपि व्यतीतेषु दिवसेष्वथ पार्थिवः ।
यौवराज्यविधौ ९सूनोरभियोगमशिश्रियत् ॥ २२ ॥
संभव्य शुकनासेन सह विस्रम्मनिर्भरम् ।
संभारसंग्रहारम्भमकरोत्कृतमङ्गलः ॥ २३ ॥
संनिकृष्टाभिषकं च दर्शनार्थमुपागतम् ।
चन्द्रापीडमथोवाच शुकनासः सविस्तरम् ।। २४ ।।
तात विज्ञातशास्त्रस्य विनयाचारशालिनः१० ।
नाल्पमप्युपदेष्टव्यमस्ति स्थिरमतेस्तव ॥ २५ ॥
किं तु लोकोत्तरा लक्ष्मीरभिराममिदं वपुः ।
नवं वयः परा शक्तिरिति दुर्विषहो भरः ॥ २६ ॥

1. 'स्वसंनिवेशं' ख. २. 'तत्र रेमे' ख. ३. 'तत्र स्नात्वा' ख. ४. 'चागत्य' ख.

५.'काम्बोजेश्वर'-ख. ६. 'सास्य' क. ७. 'चिरं' ख. ८. 'करण्डस्य' ख. ९. 'संविधानं'ख.१०. 'शीलिन:' क.का.३