पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ सर्गः]
१९
कादम्बरीकथासारः


अयोनिजत्ववार्तेयमेतत्संकल्पसाक्षिणी ।
रम्भा किलाप्सरःकन्याशापेन वडवाभवत् ॥ ९९ ॥
गरुत्मतीदर्मुच्चत्वमुच्चैःश्रवसि२ वा भवेत् ।
तेजसामाकृतेर्वापि३ न सामान्येषु वाजिषु ॥ १०० ॥
इति बुध्या४ विकल्प्याथ बलाहकसमर्पितैः ।
कुसुमस्रगलंकारदुकूलैः कृतमण्डनः५ ॥ १०१॥
गुरूनामन्य दत्ताशीर्ब्राह्मणैर्बन्दिभिः स्तुतः ।
वैशम्पायनमारूढमालोक्य तुरगान्तरम् ।। १०२ ॥
योऽसि सोऽसि नमस्तुभ्यमारोहातिक्रमस्त्वया ।
मर्पणीयोऽयमस्माकमारुरोहेति तं वदन् ॥ १०३ ॥ (तिलकम्)
स इन्द्रायुधमारुह्य वैनतेयमिवाच्युतः ।
अपि त्रिजगतीं कृत्स्नां मेने हस्तगतामिव ॥ १०४ ॥
सवैशम्पायनः सोऽथ निर्गत्य भवनात्ततः ।
राजपुत्रैः परिवृतो विवेश नगरीं शनैः६ ॥ १०५ ।।
तमथ पुरतरुण्यो राजमार्गेण यान्तं
ददृशुरतुलकान्ति सौधवातायनस्थाः।
व्यपगतगुरुलज्जाः संभ्रमोत्कम्पिताङ्गयः
स्मरजनितविकारैर्लोचनैरर्चयन्त्यः ॥ १०६ ।।
इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीविजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
द्वितीयः सर्गः।


तृतीयः सर्गः।

स प्राप्य नृपतिद्वारमवतीर्य तुरंगमात् ।
राजधानीं ससेनानीः सवैशम्पायनोऽविशत् ॥ १॥
प्रविश्य च सभामध्ये हर्षबाष्पार्द्रक्षुषः ।
न्यस्तजानुः क्षितौ मूर्ध्ना ववन्दे चरणौ पितुः ॥ २ ॥

१. 'एतदुक्ताथ' ख. २. 'उच्चैस्त्वं' ख. ३. 'आकृतिः' ख. ४. 'बुद्ध्यानुसंधाय'

क. ५. 'मङ्गलः' ख.६, 'ततः'ख.