पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
काव्यमाला


शुकनाससुतस्तस्य १प्रतिबिम्ब इवाभवत् ।
गुणैरशेषैरन्यत्र शरीरप्राणगौरवात् ।। ८७ ॥
राजा तु तं सुतं बुद्ध्वा कृतार्थ गुरुवेश्मनः ।
शुकनासगिरा गेहमानेतुमुपचक्रमे ॥ ८८॥
स बलाहकनामानमाहूय ध्वजिनीपतिम् ।
पुण्येह्नि प्राहिणोत्पुत्रमानेतुं कृतमङ्गलः ॥ ८९ ॥
सहस्रं राजपुत्राणां विनीतं बाहुशालिनाम् ।
२विससर्ज च तेनैव सह ३पुत्रानुवर्तिनम् ॥ ९० !!
तथेन्द्रायुधनामानं प्रेषयामास वाजिनम् ।
जितोच्चैःश्रवसं तैस्तैरनन्यसदृशैर्गुणैः४ ॥ ९१ ॥
बलाहकस्ततो गत्वा विद्यागृहनिवासिनम्५ ।
अद्राक्षीद्राजपुत्रं तं प्रणनाम च सादरम् ॥ ९२ ।।
आचचक्षे च राजाज्ञां गृहमागम्यतामिति ।
सनामग्रहणं चास्मै६ राजपुत्रान्न्यवेदयत् ॥ ९३ ॥
ततो बलाहकाख्यातशौर्यादिगुणगौरवाः ।
राजपुत्राः प्रणेमुस्तं पुरंदरमिवामराः७ ॥ ९ ॥
पर्याणरत्नज्योतिर्भिर्जनितेन्द्रायुधप्रभम् ।
इन्द्रायुधं प्रवेश्याश्वं८ पुनराह बलाहकः ॥ ९५ ।।
इममारोह सिन्धूत्थमश्वरत्नमयोनिजम् ।
पारसीकाधिपतिना देवस्योपायनीकृतम् ॥ ९६ ॥
चन्द्रापीडस्तु तं दृष्ट्वा९ तुरंगममनुत्तमम् ।
परं विस्मयमापेदे चिरं चैवमचिन्तयत्१० ॥ ९७ ॥
हृदयं मे ब्रवीत्येवं११ नैष सत्यं तुरंगमः ।
कोऽपि केनापि शापेन१२ नूनं तुरगतां गतः ॥ ९८ ॥

१. 'प्रतिबिम्बं' क. २. 'व्यसर्जयच्च' ख. ३. 'पुत्रस्य सेवकम्' क. ४. "सुलभः'

ख. ५. 'कृतास्पदम्' ख. ६. 'चासौ' ख. ७, 'पुरुहूतं' ख. ८. 'अध'ख. ९. 'वीक्ष्य' ख.१० 'चैव व्यचिन्तयन्' ख. ११. 'इति' ख. १२. 'पापेन' ख.