पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः]
१७
कादम्बरीकथासारः

क्रमेण वर्धमानोऽथ कृतचूडादिमङ्गलः ।
चन्द्रापीडोऽभवपित्रोः परमुत्सङ्गमण्डनम् ॥ ७५ ।।
आकारेणेन्दुकान्तेन१ मधुरैर्बालवल्गितैः ।
अव्यक्तवर्णैरालापैरहरत्स२ तयोर्मनः ॥ ७६ ॥
प्राप्तेऽथ सप्तमे वर्षे विद्यागृहमकारयत् ।
चन्द्रापीडस्य नगराद्बहिर्बहुगुणं नृपः ।। ७७ ॥
कृतोपनयनं चैनं काले क्षत्रजनोचिते।
तत्र न्यवेशयद्राजा विद्याधिगमसिद्धये ॥ ७८ ॥
तर्कव्याकरणाभिज्ञान्धनुर्वेदविशारद्वान् ।
दण्डनीत्यादिनिपुणानाचार्यान्पर्यकल्पयत् ॥ ७९ ।।
शुकनासोऽपि तं पुत्रमुपनीय यथाविधि ।
राजपुत्रानुगं चक्रे विद्यागृहनिवासिनम् ॥ ८० ॥
नृपतिस्त्वगमदृष्टं पुत्रं गुरुकुले३ स्थितम् ।
४प्रार्थितोऽपि स तन्मात्रा नैनमानाययद्भृहम् ॥ ८१ ॥
पूर्णषोडशवर्षोऽथ५ राजपुत्रः कुशाग्रधीः ।
सकृदध्यापितो विद्याः पूर्वाभ्यस्ता इवाग्रहीत् ।। ८२ ।।
सर्वशास्त्रार्थतत्वज्ञः सर्वभाषासु सत्कवीः ।
सर्ववादेषु६ वक्ताभूत्सर्वशास्त्रेषु कोविदः ॥ ८३ ॥
प्रौढः कलासु सर्वासु दक्षः सर्वेषु कर्मसु ।
सर्वेषु७ व्यवहारेषु सोऽभूदस्खलितक्रमः ॥ ८४ ॥
क्रमेण वर्धमानश्च स व्यायाममसेवत ।
शुशुभे च८ तदभ्यासप्राप्तसर्वाङ्गसौष्ठवः ।। ८५ ॥
प्रलम्बबाहुः पीनांसः पृथुवक्षास्तनूदरः।
गम्भीरबाहुर्वृत्तोरुस्तरुणः करिसदगतिः ॥ ८६ ॥

१. 'इन्दुतुल्येन' ख. २. 'आहरत्' क. ३. 'गुरुगृहे' ख. ४. 'स प्रार्थितोऽपि' क. ५. 'तु' ख. ६. 'वादिषु' ख. ७. 'सर्वसंव्यवहारेषु' ख. ८. 'स' क.