पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
काव्यमाला

इति तद्दशनानन्दमुधाप्लावितयोस्तयोः ।
१शुकनासस्य राज्ञश्च हर्षाब्धिर्ववृधेतराम् ।। ६३ ।।
२अत्रान्तरे मन्त्रिगृहादागत्य द्वाररक्षकः ।
शुकनासगृहे पुत्रजन्मोत्सवमचीकथत् ॥ ६४ ॥
शुकनासमथाभीक्ष्णमालिलिङ्ग३ महीपतिः ।
उत्तरीयं जहारास्य पूर्णपात्रमिति स्वयम् ।। ६५ ।।
उवाच चैनं पश्येदं सुखस्योपरि नः सुखम् ।
इमे ते पतिताः सत्यं तुहिने सोमरश्मयः ।। ६६ ।।
साध्विदं वेधसारब्धं ४चित्तानुगुणमावयोः ।
सहैव पात्रतां नीतौ यदावां सुखदुःखयोः ।। ६७ ॥
ततस्तूर्यरवैर्नृत्यैश्चर्चरीतालनिःखनैः ।
सिन्दूरधनसारादिक्षोदैः कुङ्कुमकर्दमैः ॥ ६८ ।।
अनपेक्षितनीचोच्चव्यवहारनिरर्गला ।
केलिः प्रववृते तत्र राजगेहमहोत्सवे ॥ ६९ ।। (युग्मम् )
राजा तु स्वगृहे केलिविमर्दं वीक्ष्य तादृशम् ।
शुकनासगृहं गत्वा द्विगुणं तमकारयत् ।। ७० ।।
कृतेऽथ जातकर्मादौ वृत्ते षष्ठीप्रजागरे ।
विलासवत्यां स्नातायां शुचौ काल उपस्थिते ।। ७१ ॥
प्रशस्तेऽहनि दैवज्ञैरनुज्ञातो महीपतिः ।
स्नातः ६सुवर्णलक्षेण पूजयित्वा द्विजोत्तमान् ।। ७२ ॥
स भूषणानि वासांसि वर्षन्परिजने शिशोः ।
चन्द्रापीड इति स्वप्नसदृशं नाम निर्ममे ।। ७३ ।। (तिलकम् )
शुकनासोऽपि संपूज्य विप्रान्विप्रजनोचितम् ।
वैशम्पायन इत्यात्मसूनोर्नाम ७प्रणीतवान् ।। ७४ ॥

१. 'शुकनासगृहावृद्धा तत्पुत्रोत्पत्तिमभ्यधात्' क. २. अयं श्लोकः क-पुस्तके नास्ति. ३. 'अथोदारं' ख. ४. 'चिन्ता-'ख... 'नित्यं' ख. ६. 'सुवर्ण च ददौ' ख. ७. 'प्रशासिवान्' ख.