पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः]
१५
कादम्बरीकथासारः

अन्येद्युरुदये भानोर्मङ्गलाचारपूर्वकम् ।
तं स्वप्नं १कथयामास शुकनासाय भूपतिः ।। ५१ ॥
सानन्दं सोऽभ्यधादेनं २संपन्नास्ते मनोरथाः ।
अचिरात्सोप्यते देवी पुत्रं पूर्णेन्दुसुन्दरम् ॥ ५२ ।।
दिनेष्वथ व्यतीतेपु केपुचिद्गर्भमग्रहीत् ।
महिषी तत्सखीभ्यश्च तमज्ञासीन्नरेश्वरः ॥ ५३ ।।
ताभ्यः प्रादात्स वासांसि चित्राण्याभरणानि च ।
क्रमेण गर्भलिङ्गेषु व्यक्तेषु मुमुदेतराम् ॥ ५४ ॥
शुकनासाय चोवाच प्रहर्षोत्फुल्ललोचनः ।
चकाङ्क्ष चातको मेघानिव प्रसववासरान् ॥ ५५ ॥
३संपूर्णे दशमे मासि देवी सुतमसूत सा ।
हर्षेण च जगत्सर्वं परिवृत्तमिवाभवत् ॥ ५६ ।।
राजा महोत्सवानन्दपूर्णपात्रमुपाहृतम्४ ।
दृष्ट्वा लोकेषु माति स्म न ५त्रिविक्रमवत्रिषु ।। ५७ ॥
शुकनासस्तु राजानं कण्ठे जग्राह निर्भरम्६ ।
औत्सुक्यात्सूतिकावासं तावुभावपि जग्मतुः ॥ ५८ ।।
ततो ददृशतुर्व्यक्तसकलाङ्गं७ कुमारकम् ।
इन्दोरुदयरागार्द्रं नवं बिम्बमिवोदितम् ॥ ५९ ।।
शुकनासो निरूप्याङ्गमेकैकं निपुणं शिशोः ।
हस्ते भूपालमालम्ब्य हर्षगर्भमभाषत । ६० ।।
अयं शङ्ख इदं चक्रमियमूर्णेदमम्बुजम् ।
८पश्य बालस्य चिह्नानि दृश्यन्ते चक्रवर्तिनाम् ॥ ६१ ॥
योऽसौ स्वप्ने त्वया दृष्टश्चन्द्रो देवीमुखं९ विशन् ।
स एवायमिहोत्पन्न इति मा संशयं कृथाः ।। ६२ ॥

१. 'वर्णयामास' क. २. 'संपूर्णाः' ख. ३. 'प्राप्तेऽथ दशमे मासे ख. ४. 'उदाहृतम्' ख. ५. त्रिविक्रमवर्तिषु' क-ख. ६. निर्दयम्' क. ७. 'व्यक्तं क. ८. 'यस्य' ख. ९. 'मुखे' ख.