पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः]
१३
कादम्बरीकथासारः

सखीभिः प्रार्थ्यमानापि न स्वामभजत स्थितिम् ।
१नोदस्थात्कर्तुमाहारं विरराम न रोदनात् ॥ २७ ॥
अथोपलभ्य २तत्पीडावार्तो परिजनान्नृपः ।
प्रविश्यान्तःपुरं प्राह स्वैरमेनां प्रसादयन् ॥ २८ ॥
प्रिये किमिदमारब्धं रुद्यते किमकारणम् ।
न त्वया ३मत्कृते मन्युरनुभूतः कदाचन ॥ २९ ॥
अन्योऽपि ४मन्मुखप्रेक्षी मदधीनात्मजीवितः ।
कस्तवोत्पादयेन्मन्युं यस्मै कुप्यसि सुन्दरि ।। ३० ॥
इति प्रसाद्यमाना सा यदा नोवाच किंचन ।
तदा विदितवृत्तान्तस्तत्सख्या ५नृपतिः कृतः ॥ ३१ ॥
तेन व्यतिकरेणाथ सोऽपि ६शोकपरायणः ।
रुरोद वक्षसि न्यस्तसबाष्पदयितामुखः ॥ ३२ ॥
चिरं रुदित्वा निःशब्दं स्वयमुत्सृज्य लोचने ।
जगाद गद्गदं राजा महिषीमुपसान्त्वयन् ॥ ३३ ॥
ममापि नन्वियं देवि चिरात्प्रभृति दुःसहा ।
दुनोति हृदयं ७चिन्ता निष्प्रतीकाररोगवत् ॥ ३४ ॥
विफलं बत मे राज्यं विफला मम ८संपदः ।
विफला मम संभोगा विफलं मम जीवितम् ॥ ३५ ।।
९कुतोऽस्माकमभव्यानामियत्यो भाग्यसंपदः ।
यद्द्रक्ष्यामस्तबोत्सङ्गं बालकापत्यमण्डितम् ॥ ३६॥
वाञ्छन्क्रीडनकं किंचित्कदा१० मे पापकर्मणः ।
आकृष्यति सुतः कूर्चं किमप्यव्यक्तमालपन् ।। ३७ ।।
इत्यादि विलपत्यस्मिन्बाष्पाकुलितलोचने ।
शुकनास इमां वार्तां११ श्रुत्वा सत्वरमाययौ ।। ३८ ॥

१. 'नो दुःखात्' ख. २. 'तच्चित्तपीडां' क. ३. 'मत्कृतो' ख. ४. 'मत्सुखापेक्षी'

ख. ५. 'भूपतिः' क. ६. 'दुःख-'ख. ७. 'पीडा' ख. ८. 'देवताः' ख. ९. 'अभाग्यानां' ख. १०. ख-पुस्तके द्वितीयचतुर्थचरणयोर्व्यत्ययः, ११. 'क्षात्वा वार्ता' ख.